अकृत

Sanskrit

Alternative scripts

Etymology

अ- (a-) +‎ कृत (kṛta)

Pronunciation

Adjective

अकृत • (ákṛta) stem

  1. undone, not committed
  2. not made, uncreated
  3. unprepared, incomplete
  4. one who has done no works

Declension

Masculine a-stem declension of अकृत
singular dual plural
nominative अकृतः (ákṛtaḥ) अकृतौ (ákṛtau)
अकृता¹ (ákṛtā¹)
अकृताः (ákṛtāḥ)
अकृतासः¹ (ákṛtāsaḥ¹)
accusative अकृतम् (ákṛtam) अकृतौ (ákṛtau)
अकृता¹ (ákṛtā¹)
अकृतान् (ákṛtān)
instrumental अकृतेन (ákṛtena) अकृताभ्याम् (ákṛtābhyām) अकृतैः (ákṛtaiḥ)
अकृतेभिः¹ (ákṛtebhiḥ¹)
dative अकृताय (ákṛtāya) अकृताभ्याम् (ákṛtābhyām) अकृतेभ्यः (ákṛtebhyaḥ)
ablative अकृतात् (ákṛtāt) अकृताभ्याम् (ákṛtābhyām) अकृतेभ्यः (ákṛtebhyaḥ)
genitive अकृतस्य (ákṛtasya) अकृतयोः (ákṛtayoḥ) अकृतानाम् (ákṛtānām)
locative अकृते (ákṛte) अकृतयोः (ákṛtayoḥ) अकृतेषु (ákṛteṣu)
vocative अकृत (ákṛta) अकृतौ (ákṛtau)
अकृता¹ (ákṛtā¹)
अकृताः (ákṛtāḥ)
अकृतासः¹ (ákṛtāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अकृता
singular dual plural
nominative अकृता (ákṛtā) अकृते (ákṛte) अकृताः (ákṛtāḥ)
accusative अकृताम् (ákṛtām) अकृते (ákṛte) अकृताः (ákṛtāḥ)
instrumental अकृतया (ákṛtayā)
अकृता¹ (ákṛtā¹)
अकृताभ्याम् (ákṛtābhyām) अकृताभिः (ákṛtābhiḥ)
dative अकृतायै (ákṛtāyai) अकृताभ्याम् (ákṛtābhyām) अकृताभ्यः (ákṛtābhyaḥ)
ablative अकृतायाः (ákṛtāyāḥ)
अकृतायै² (ákṛtāyai²)
अकृताभ्याम् (ákṛtābhyām) अकृताभ्यः (ákṛtābhyaḥ)
genitive अकृतायाः (ákṛtāyāḥ)
अकृतायै² (ákṛtāyai²)
अकृतयोः (ákṛtayoḥ) अकृतानाम् (ákṛtānām)
locative अकृतायाम् (ákṛtāyām) अकृतयोः (ákṛtayoḥ) अकृतासु (ákṛtāsu)
vocative अकृते (ákṛte) अकृते (ákṛte) अकृताः (ákṛtāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अकृत
singular dual plural
nominative अकृतम् (ákṛtam) अकृते (ákṛte) अकृतानि (ákṛtāni)
अकृता¹ (ákṛtā¹)
accusative अकृतम् (ákṛtam) अकृते (ákṛte) अकृतानि (ákṛtāni)
अकृता¹ (ákṛtā¹)
instrumental अकृतेन (ákṛtena) अकृताभ्याम् (ákṛtābhyām) अकृतैः (ákṛtaiḥ)
अकृतेभिः¹ (ákṛtebhiḥ¹)
dative अकृताय (ákṛtāya) अकृताभ्याम् (ákṛtābhyām) अकृतेभ्यः (ákṛtebhyaḥ)
ablative अकृतात् (ákṛtāt) अकृताभ्याम् (ákṛtābhyām) अकृतेभ्यः (ákṛtebhyaḥ)
genitive अकृतस्य (ákṛtasya) अकृतयोः (ákṛtayoḥ) अकृतानाम् (ákṛtānām)
locative अकृते (ákṛte) अकृतयोः (ákṛtayoḥ) अकृतेषु (ákṛteṣu)
vocative अकृत (ákṛta) अकृते (ákṛte) अकृतानि (ákṛtāni)
अकृता¹ (ákṛtā¹)
  • ¹Vedic

Noun

अकृत • (ákṛta) stemn

  1. an act never before committed

Declension

Neuter a-stem declension of अकृत
singular dual plural
nominative अकृतम् (ákṛtam) अकृते (ákṛte) अकृतानि (ákṛtāni)
अकृता¹ (ákṛtā¹)
accusative अकृतम् (ákṛtam) अकृते (ákṛte) अकृतानि (ákṛtāni)
अकृता¹ (ákṛtā¹)
instrumental अकृतेन (ákṛtena) अकृताभ्याम् (ákṛtābhyām) अकृतैः (ákṛtaiḥ)
अकृतेभिः¹ (ákṛtebhiḥ¹)
dative अकृताय (ákṛtāya) अकृताभ्याम् (ákṛtābhyām) अकृतेभ्यः (ákṛtebhyaḥ)
ablative अकृतात् (ákṛtāt) अकृताभ्याम् (ákṛtābhyām) अकृतेभ्यः (ákṛtebhyaḥ)
genitive अकृतस्य (ákṛtasya) अकृतयोः (ákṛtayoḥ) अकृतानाम् (ákṛtānām)
locative अकृते (ákṛte) अकृतयोः (ákṛtayoḥ) अकृतेषु (ákṛteṣu)
vocative अकृत (ákṛta) अकृते (ákṛte) अकृतानि (ákṛtāni)
अकृता¹ (ákṛtā¹)
  • ¹Vedic

References