अखिल

Hindi

Etymology

Borrowed from Sanskrit अखिल (akhila).

Pronunciation

  • (Delhi) IPA(key): /ə.kʰɪl/, [ɐ.kʰɪl]
  • Audio:(file)

Adjective

अखिल • (akhil) (indeclinable, Urdu spelling اخیل)

  1. complete, whole
    Synonyms: संपूर्ण (sampūrṇ), समस्त (samast), पूरा (pūrā)

Sanskrit

Alternative scripts

Etymology

From अ- (a-) +‎ खिल (khila, defective, insufficient).

Pronunciation

Adjective

अखिल • (akhila) stem

  1. without a gap, complete, whole

Declension

Masculine a-stem declension of अखिल
singular dual plural
nominative अखिलः (akhilaḥ) अखिलौ (akhilau)
अखिला¹ (akhilā¹)
अखिलाः (akhilāḥ)
अखिलासः¹ (akhilāsaḥ¹)
accusative अखिलम् (akhilam) अखिलौ (akhilau)
अखिला¹ (akhilā¹)
अखिलान् (akhilān)
instrumental अखिलेन (akhilena) अखिलाभ्याम् (akhilābhyām) अखिलैः (akhilaiḥ)
अखिलेभिः¹ (akhilebhiḥ¹)
dative अखिलाय (akhilāya) अखिलाभ्याम् (akhilābhyām) अखिलेभ्यः (akhilebhyaḥ)
ablative अखिलात् (akhilāt) अखिलाभ्याम् (akhilābhyām) अखिलेभ्यः (akhilebhyaḥ)
genitive अखिलस्य (akhilasya) अखिलयोः (akhilayoḥ) अखिलानाम् (akhilānām)
locative अखिले (akhile) अखिलयोः (akhilayoḥ) अखिलेषु (akhileṣu)
vocative अखिल (akhila) अखिलौ (akhilau)
अखिला¹ (akhilā¹)
अखिलाः (akhilāḥ)
अखिलासः¹ (akhilāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अखिला
singular dual plural
nominative अखिला (akhilā) अखिले (akhile) अखिलाः (akhilāḥ)
accusative अखिलाम् (akhilām) अखिले (akhile) अखिलाः (akhilāḥ)
instrumental अखिलया (akhilayā)
अखिला¹ (akhilā¹)
अखिलाभ्याम् (akhilābhyām) अखिलाभिः (akhilābhiḥ)
dative अखिलायै (akhilāyai) अखिलाभ्याम् (akhilābhyām) अखिलाभ्यः (akhilābhyaḥ)
ablative अखिलायाः (akhilāyāḥ)
अखिलायै² (akhilāyai²)
अखिलाभ्याम् (akhilābhyām) अखिलाभ्यः (akhilābhyaḥ)
genitive अखिलायाः (akhilāyāḥ)
अखिलायै² (akhilāyai²)
अखिलयोः (akhilayoḥ) अखिलानाम् (akhilānām)
locative अखिलायाम् (akhilāyām) अखिलयोः (akhilayoḥ) अखिलासु (akhilāsu)
vocative अखिले (akhile) अखिले (akhile) अखिलाः (akhilāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अखिल
singular dual plural
nominative अखिलम् (akhilam) अखिले (akhile) अखिलानि (akhilāni)
अखिला¹ (akhilā¹)
accusative अखिलम् (akhilam) अखिले (akhile) अखिलानि (akhilāni)
अखिला¹ (akhilā¹)
instrumental अखिलेन (akhilena) अखिलाभ्याम् (akhilābhyām) अखिलैः (akhilaiḥ)
अखिलेभिः¹ (akhilebhiḥ¹)
dative अखिलाय (akhilāya) अखिलाभ्याम् (akhilābhyām) अखिलेभ्यः (akhilebhyaḥ)
ablative अखिलात् (akhilāt) अखिलाभ्याम् (akhilābhyām) अखिलेभ्यः (akhilebhyaḥ)
genitive अखिलस्य (akhilasya) अखिलयोः (akhilayoḥ) अखिलानाम् (akhilānām)
locative अखिले (akhile) अखिलयोः (akhilayoḥ) अखिलेषु (akhileṣu)
vocative अखिल (akhila) अखिले (akhile) अखिलानि (akhilāni)
अखिला¹ (akhilā¹)
  • ¹Vedic

Descendants

  • Tamil: அகிலம் (akilam)

References