अग

See also: अंग

Sanskrit

Alternative scripts

Etymology

Compound of अ- (a-) +‎ (ga).

Pronunciation

Adjective

अग • (aga) stem

  1. unable to walk

Noun

अग • (aga) stemm

  1. snake
  2. the sun
  3. water-jar
  4. mountain
  5. tree
  6. the number seven

Declension

Masculine a-stem declension of अग
singular dual plural
nominative अगः (agaḥ) अगौ (agau)
अगा¹ (agā¹)
अगाः (agāḥ)
अगासः¹ (agāsaḥ¹)
accusative अगम् (agam) अगौ (agau)
अगा¹ (agā¹)
अगान् (agān)
instrumental अगेन (agena) अगाभ्याम् (agābhyām) अगैः (agaiḥ)
अगेभिः¹ (agebhiḥ¹)
dative अगाय (agāya) अगाभ्याम् (agābhyām) अगेभ्यः (agebhyaḥ)
ablative अगात् (agāt) अगाभ्याम् (agābhyām) अगेभ्यः (agebhyaḥ)
genitive अगस्य (agasya) अगयोः (agayoḥ) अगानाम् (agānām)
locative अगे (age) अगयोः (agayoḥ) अगेषु (ageṣu)
vocative अग (aga) अगौ (agau)
अगा¹ (agā¹)
अगाः (agāḥ)
अगासः¹ (agāsaḥ¹)
  • ¹Vedic

References