अज्म

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-European *h₂óǵmos (path, way, trajectory), from the root *h₂eǵ- (to drive). Cognate with Ancient Greek ὄγμος (ógmos, furrow, swathe, strip of land), Proto-Celtic *ogmos (path, furrow, track).

Noun

अज्म • (ájma) stemm (root अज्)

  1. pathway, path
    • c. 1500 BCE – 1000 BCE, Ṛgveda 3.2.12:
      वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒म् आरु॑हद् दि॒वस् पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः ।
      स पू॑र्व॒वज् ज॒नय॑ञ् ज॒न्तवे॒ धनं॑ समा॒नम् अज्मं॒ पर्य् ए॑ति॒ जागृ॑विः ॥
      vaiśvānaráḥ pratnáthā nā́kam ā́ruhad divás pṛṣṭháṃ bhándamānaḥ sumánmabhiḥ.
      sá pūrvaváj janáyañ jantáve dhánaṃ samānám ájmaṃ páry eti jā́gṛviḥ.
      Vaiśvānara, as of old, mounted the canopy of heaven, heaven's ridge, well greeted, by those skilled in noble songs.
      He, as of old, producing riches for the folk, still watchful, traverses the same path again.
Declension
Masculine a-stem declension of अज्म
singular dual plural
nominative अज्मः (ájmaḥ) अज्मौ (ájmau)
अज्मा¹ (ájmā¹)
अज्माः (ájmāḥ)
अज्मासः¹ (ájmāsaḥ¹)
accusative अज्मम् (ájmam) अज्मौ (ájmau)
अज्मा¹ (ájmā¹)
अज्मान् (ájmān)
instrumental अज्मेन (ájmena) अज्माभ्याम् (ájmābhyām) अज्मैः (ájmaiḥ)
अज्मेभिः¹ (ájmebhiḥ¹)
dative अज्माय (ájmāya) अज्माभ्याम् (ájmābhyām) अज्मेभ्यः (ájmebhyaḥ)
ablative अज्मात् (ájmāt) अज्माभ्याम् (ájmābhyām) अज्मेभ्यः (ájmebhyaḥ)
genitive अज्मस्य (ájmasya) अज्मयोः (ájmayoḥ) अज्मानाम् (ájmānām)
locative अज्मे (ájme) अज्मयोः (ájmayoḥ) अज्मेषु (ájmeṣu)
vocative अज्म (ájma) अज्मौ (ájmau)
अज्मा¹ (ájmā¹)
अज्माः (ájmāḥ)
अज्मासः¹ (ájmāsaḥ¹)
  • ¹Vedic

Etymology 2

Noun

अज्म • (ájman

  1. inflection of अज्मन् (ájman):
    1. nominative singular
    2. accusative singular