अञ्जलि

Sanskrit

Alternative scripts

Etymology

From the root अञ्ज् (añj, to honour, celebrate).

Pronunciation

Noun

अञ्जलि • (añjalí) stemm

  1. (Hinduism, Buddhism, Jainism) Añjali Mudrā (the gesture with open hands placed side by side and slightly hollowed (as if by a beggar to receive food))
    • Śivatāṇḍavastotra 13:
      कदा निलिम्पनिर्झरीनिकुञ्जकोटरे वसन्
      विमुक्तदुर्मतिः सदा शिरःस्थम् अञ्जलिं वहन् ।
      विमुक्तलोललोचनो ललामभाललग्नकः
      शिवेति मन्त्रम् उच्चरन् कदा सुखी भवाम्य् अहम् ॥
      kadā nilimpanirjharīnikuñjakoṭare vasan
      vimuktadurmatiḥ sadā śiraḥstham añjaliṃ vahan.
      vimuktalolalocano lalāmabhālalagnakaḥ
      śiveti mantram uccaran kadā sukhī bhavāmy aham.
      When will I be living in a dwelling cave near Ganga;
      Carrying the Añjali Mudrā on my head;
      Free from greedy eyes and with forehead marked [with the auspicious Tripuṇḍra];
      Uttering the mantra ‘Śiva’, when will I be happy.
  2. the hollow of the hands
  3. hollow, cavity
    श्रवणाञ्जलि[1]śravaṇāñjalicavity of the ear

Declension

Masculine i-stem declension of अञ्जलि
singular dual plural
nominative अञ्जलिः (añjalíḥ) अञ्जली (añjalī́) अञ्जलयः (añjaláyaḥ)
accusative अञ्जलिम् (añjalím) अञ्जली (añjalī́) अञ्जलीन् (añjalī́n)
instrumental अञ्जलिना (añjalínā)
अञ्जल्या¹ (añjalyā́¹)
अञ्जलिभ्याम् (añjalíbhyām) अञ्जलिभिः (añjalíbhiḥ)
dative अञ्जलये (añjaláye) अञ्जलिभ्याम् (añjalíbhyām) अञ्जलिभ्यः (añjalíbhyaḥ)
ablative अञ्जलेः (añjaléḥ)
अञ्जल्यः¹ (añjalyáḥ¹)
अञ्जलिभ्याम् (añjalíbhyām) अञ्जलिभ्यः (añjalíbhyaḥ)
genitive अञ्जलेः (añjaléḥ)
अञ्जल्यः¹ (añjalyáḥ¹)
अञ्जल्योः (añjalyóḥ) अञ्जलीनाम् (añjalīnā́m)
locative अञ्जलौ (añjalaú)
अञ्जला¹ (añjalā́¹)
अञ्जल्योः (añjalyóḥ) अञ्जलिषु (añjalíṣu)
vocative अञ्जले (áñjale) अञ्जली (áñjalī) अञ्जलयः (áñjalayaḥ)
  • ¹Vedic

Descendants

References

  1. ^ Apte, Vaman Shivram (1890) “अञ्जलि”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 35

Further reading