अत्क

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *átkas, from Proto-Indo-Iranian *átkas, perhaps from the BMAC substrate. Cognate with Avestan 𐬀𐬜𐬐𐬀 (aδka).[1]

Pronunciation

Noun

अत्क • (átka) stemm

  1. cloak, garment

Declension

Masculine a-stem declension of अत्क
singular dual plural
nominative अत्कः (átkaḥ) अत्कौ (átkau)
अत्का¹ (átkā¹)
अत्काः (átkāḥ)
अत्कासः¹ (átkāsaḥ¹)
accusative अत्कम् (átkam) अत्कौ (átkau)
अत्का¹ (átkā¹)
अत्कान् (átkān)
instrumental अत्केन (átkena) अत्काभ्याम् (átkābhyām) अत्कैः (átkaiḥ)
अत्केभिः¹ (átkebhiḥ¹)
dative अत्काय (átkāya) अत्काभ्याम् (átkābhyām) अत्केभ्यः (átkebhyaḥ)
ablative अत्कात् (átkāt) अत्काभ्याम् (átkābhyām) अत्केभ्यः (átkebhyaḥ)
genitive अत्कस्य (átkasya) अत्कयोः (átkayoḥ) अत्कानाम् (átkānām)
locative अत्के (átke) अत्कयोः (átkayoḥ) अत्केषु (átkeṣu)
vocative अत्क (átka) अत्कौ (átkau)
अत्का¹ (átkā¹)
अत्काः (átkāḥ)
अत्कासः¹ (átkāsaḥ¹)
  • ¹Vedic

References

  1. ^ Lubotsky, Alexander (1999) “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations[1], Helsinki, page 8