अत्रि

See also: अत्र

Sanskrit

Alternative scripts

Etymology

From the root अद् (ad, to eat).

Pronunciation

Noun

अत्रि • (átri) stemm

  1. (Hinduism) Atri, a son of Brahma, husband of Anasuya, one of the Saptarshis, and the father of Chandra, Durvasa and Dattatreya, composer of a number of Vedic hymns.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 10.143.2:
      त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त।
      दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒म्अत्रिं॒ यवि॑ष्ठ॒मा रजः॑॥
      tyáṃ cidáśvaṃ ná vājínamareṇávo yámátnata.
      dṛḷháṃ granthíṃ ná ví ṣyatamátriṃ yáviṣṭhamā́ rájaḥ.
      This Atri, whom the irresistible (asuras) dragged bound like a swift horse, you unloosed like a strongknot, (setting him) the youngest born upon the earth.
  2. (astronomy) one of the seven stars of the Great Bear

Declension

Masculine i-stem declension of अत्रि
singular dual plural
nominative अत्रिः (átriḥ) अत्री (átrī) अत्रयः (átrayaḥ)
accusative अत्रिम् (átrim) अत्री (átrī) अत्रीन् (átrīn)
instrumental अत्रिणा (átriṇā)
अत्र्या¹ (átryā¹)
अत्रिभ्याम् (átribhyām) अत्रिभिः (átribhiḥ)
dative अत्रये (átraye) अत्रिभ्याम् (átribhyām) अत्रिभ्यः (átribhyaḥ)
ablative अत्रेः (átreḥ) अत्रिभ्याम् (átribhyām) अत्रिभ्यः (átribhyaḥ)
genitive अत्रेः (átreḥ) अत्र्योः (átryoḥ) अत्रीणाम् (átrīṇām)
locative अत्रौ (átrau)
अत्रा¹ (átrā¹)
अत्र्योः (átryoḥ) अत्रिषु (átriṣu)
vocative अत्रे (átre) अत्री (átrī) अत्रयः (átrayaḥ)
  • ¹Vedic

References