अधमर्णिक

Sanskrit

Alternative scripts

Etymology

From अधम (adhama, lowest, worst, very low, very vile) +‎ ऋणिक (ṛṇika, debtor).

Pronunciation

Noun

अधमर्णिक • (adhamarṇika) stemm

  1. synonym of अधमर्ण (adhamarṇa)
    Antonym: उत्तमर्णिक (uttamarṇika)

Declension

Masculine a-stem declension of अधमर्णिक
singular dual plural
nominative अधमर्णिकः (adhamarṇikaḥ) अधमर्णिकौ (adhamarṇikau)
अधमर्णिका¹ (adhamarṇikā¹)
अधमर्णिकाः (adhamarṇikāḥ)
अधमर्णिकासः¹ (adhamarṇikāsaḥ¹)
accusative अधमर्णिकम् (adhamarṇikam) अधमर्णिकौ (adhamarṇikau)
अधमर्णिका¹ (adhamarṇikā¹)
अधमर्णिकान् (adhamarṇikān)
instrumental अधमर्णिकेन (adhamarṇikena) अधमर्णिकाभ्याम् (adhamarṇikābhyām) अधमर्णिकैः (adhamarṇikaiḥ)
अधमर्णिकेभिः¹ (adhamarṇikebhiḥ¹)
dative अधमर्णिकाय (adhamarṇikāya) अधमर्णिकाभ्याम् (adhamarṇikābhyām) अधमर्णिकेभ्यः (adhamarṇikebhyaḥ)
ablative अधमर्णिकात् (adhamarṇikāt) अधमर्णिकाभ्याम् (adhamarṇikābhyām) अधमर्णिकेभ्यः (adhamarṇikebhyaḥ)
genitive अधमर्णिकस्य (adhamarṇikasya) अधमर्णिकयोः (adhamarṇikayoḥ) अधमर्णिकानाम् (adhamarṇikānām)
locative अधमर्णिके (adhamarṇike) अधमर्णिकयोः (adhamarṇikayoḥ) अधमर्णिकेषु (adhamarṇikeṣu)
vocative अधमर्णिक (adhamarṇika) अधमर्णिकौ (adhamarṇikau)
अधमर्णिका¹ (adhamarṇikā¹)
अधमर्णिकाः (adhamarṇikāḥ)
अधमर्णिकासः¹ (adhamarṇikāsaḥ¹)
  • ¹Vedic

References