अधिपति

Sanskrit

Alternative scripts

Etymology

Compound of अधि (adhi, high, over) +‎ पति (páti, lord).

Pronunciation

Noun

अधिपति • (adhipáti) stemm

  1. ruler, commander, regent, king
    Synonym: अधिप (adhipa)
  2. (medicine) a particular part of the head (where a wound proves instantly fatal)

Declension

Masculine i-stem declension of अधिपति
singular dual plural
nominative अधिपतिः (adhipátiḥ) अधिपती (adhipátī) अधिपतयः (adhipátayaḥ)
accusative अधिपतिम् (adhipátim) अधिपती (adhipátī) अधिपतीन् (adhipátīn)
instrumental अधिपतिना (adhipátinā)
अधिपत्या¹ (adhipátyā¹)
अधिपतिभ्याम् (adhipátibhyām) अधिपतिभिः (adhipátibhiḥ)
dative अधिपतये (adhipátaye) अधिपतिभ्याम् (adhipátibhyām) अधिपतिभ्यः (adhipátibhyaḥ)
ablative अधिपतेः (adhipáteḥ)
अधिपत्यः¹ (adhipátyaḥ¹)
अधिपतिभ्याम् (adhipátibhyām) अधिपतिभ्यः (adhipátibhyaḥ)
genitive अधिपतेः (adhipáteḥ)
अधिपत्यः¹ (adhipátyaḥ¹)
अधिपत्योः (adhipátyoḥ) अधिपतीनाम् (adhipátīnām)
locative अधिपतौ (adhipátau)
अधिपता¹ (adhipátā¹)
अधिपत्योः (adhipátyoḥ) अधिपतिषु (adhipátiṣu)
vocative अधिपते (ádhipate) अधिपती (ádhipatī) अधिपतयः (ádhipatayaḥ)
  • ¹Vedic

Descendants

References