अपदेश

Hindi

Etymology

Borrowed from Sanskrit अपदेश (apadeśa).

Pronunciation

  • (Delhi) IPA(key): /əp.d̪eːʃ/, [ɐp.d̪eːʃ]

Noun

अपदेश • (apdeśm

  1. (uncommon) pretense, pretext
    Synonym: बहाना (bahānā)

Declension

Declension of अपदेश (masc cons-stem)
singular plural
direct अपदेश
apdeś
अपदेश
apdeś
oblique अपदेश
apdeś
अपदेशों
apdeśõ
vocative अपदेश
apdeś
अपदेशो
apdeśo

Sanskrit

FWOTD – 25 April 2020

Etymology

अप- (apa-) +‎ देश (deśa). Compare अपदिश् (apadiś, to point out, indicate)

Pronunciation

Noun

अपदेश • (apadeśa) stemm

  1. pretense, pretext, plea
    • c. 400 CE, Kālidāsa, Raghuvaṃśa 2.8:
      लताप्रतानोद्ग्रथितैः स केशैरधिज्यधन्वा विचचार दावम्।
      रक्षापदेशान्मुनिहोमधेनोर्वन्यान्विनेष्यन्निव दुष्टसत्त्वान्
      latāpratānodgrathitaiḥ sa keśairadhijyadhanvā vicacāra dāvam.
      rakṣāpadeśānmunihomadhenorvanyānvineṣyanniva duṣṭasattvān
      he (ie, Dilipa) moved about, hair in a bun tied by a cord and a bow of tautened (bow)string,
      scouting the forest and the beasts on plea to protect the sage’s cow, the oblation-giver
  2. feint, disguise
  3. contrivance
  4. assignment

Declension

Masculine a-stem declension of अपदेश
singular dual plural
nominative अपदेशः (apadeśaḥ) अपदेशौ (apadeśau)
अपदेशा¹ (apadeśā¹)
अपदेशाः (apadeśāḥ)
अपदेशासः¹ (apadeśāsaḥ¹)
accusative अपदेशम् (apadeśam) अपदेशौ (apadeśau)
अपदेशा¹ (apadeśā¹)
अपदेशान् (apadeśān)
instrumental अपदेशेन (apadeśena) अपदेशाभ्याम् (apadeśābhyām) अपदेशैः (apadeśaiḥ)
अपदेशेभिः¹ (apadeśebhiḥ¹)
dative अपदेशाय (apadeśāya) अपदेशाभ्याम् (apadeśābhyām) अपदेशेभ्यः (apadeśebhyaḥ)
ablative अपदेशात् (apadeśāt) अपदेशाभ्याम् (apadeśābhyām) अपदेशेभ्यः (apadeśebhyaḥ)
genitive अपदेशस्य (apadeśasya) अपदेशयोः (apadeśayoḥ) अपदेशानाम् (apadeśānām)
locative अपदेशे (apadeśe) अपदेशयोः (apadeśayoḥ) अपदेशेषु (apadeśeṣu)
vocative अपदेश (apadeśa) अपदेशौ (apadeśau)
अपदेशा¹ (apadeśā¹)
अपदेशाः (apadeśāḥ)
अपदेशासः¹ (apadeśāsaḥ¹)
  • ¹Vedic

References