अपराधिनी

Hindi

Etymology

Borrowed from Sanskrit अपराधिनी (aparādhinī).

Pronunciation

  • (Delhi) IPA(key): /əp.ɾɑː.d̪ʱɪ.niː/, [ɐp.ɾäː.d̪ʱɪ.niː]

Noun

अपराधिनी • (aprādhinīf (masculine अपराधी)

  1. female criminal

Declension

Declension of अपराधिनी (fem ī-stem)
singular plural
direct अपराधिनी
aprādhinī
अपराधिनियाँ
aprādhiniyā̃
oblique अपराधिनी
aprādhinī
अपराधिनियों
aprādhiniyõ
vocative अपराधिनी
aprādhinī
अपराधिनियो
aprādhiniyo

Sanskrit

Etymology

From अपराध (aparādha, crime) +‎ -इनी (-inī).

Pronunciation

Noun

अपराधिनी • (aparādhinī) stemf (masculine अपराधिन्)

  1. criminal, one who commits crime (feminine)

Declension

Feminine ī-stem declension of अपराधिनी
singular dual plural
nominative अपराधिनी (aparādhinī) अपराधिन्यौ (aparādhinyau)
अपराधिनी¹ (aparādhinī¹)
अपराधिन्यः (aparādhinyaḥ)
अपराधिनीः¹ (aparādhinīḥ¹)
accusative अपराधिनीम् (aparādhinīm) अपराधिन्यौ (aparādhinyau)
अपराधिनी¹ (aparādhinī¹)
अपराधिनीः (aparādhinīḥ)
instrumental अपराधिन्या (aparādhinyā) अपराधिनीभ्याम् (aparādhinībhyām) अपराधिनीभिः (aparādhinībhiḥ)
dative अपराधिन्यै (aparādhinyai) अपराधिनीभ्याम् (aparādhinībhyām) अपराधिनीभ्यः (aparādhinībhyaḥ)
ablative अपराधिन्याः (aparādhinyāḥ)
अपराधिन्यै² (aparādhinyai²)
अपराधिनीभ्याम् (aparādhinībhyām) अपराधिनीभ्यः (aparādhinībhyaḥ)
genitive अपराधिन्याः (aparādhinyāḥ)
अपराधिन्यै² (aparādhinyai²)
अपराधिन्योः (aparādhinyoḥ) अपराधिनीनाम् (aparādhinīnām)
locative अपराधिन्याम् (aparādhinyām) अपराधिन्योः (aparādhinyoḥ) अपराधिनीषु (aparādhinīṣu)
vocative अपराधिनि (aparādhini) अपराधिन्यौ (aparādhinyau)
अपराधिनी¹ (aparādhinī¹)
अपराधिन्यः (aparādhinyaḥ)
अपराधिनीः¹ (aparādhinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas