अपराधिनी
Hindi
Etymology
Borrowed from Sanskrit अपराधिनी (aparādhinī).
Pronunciation
- (Delhi) IPA(key): /əp.ɾɑː.d̪ʱɪ.niː/, [ɐp.ɾäː.d̪ʱɪ.niː]
Noun
अपराधिनी • (aprādhinī) f (masculine अपराधी)
Declension
| singular | plural | |
|---|---|---|
| direct | अपराधिनी aprādhinī |
अपराधिनियाँ aprādhiniyā̃ |
| oblique | अपराधिनी aprādhinī |
अपराधिनियों aprādhiniyõ |
| vocative | अपराधिनी aprādhinī |
अपराधिनियो aprādhiniyo |
Sanskrit
Etymology
From अपराध (aparādha, “crime”) + -इनी (-inī).
Pronunciation
- (Vedic) IPA(key): /ɐ.pɐ.ɾɑː.dʱi.niː/
- (Classical Sanskrit) IPA(key): /ɐ.pɐ.ɾɑː.d̪ʱi.n̪iː/
Noun
अपराधिनी • (aparādhinī) stem, f (masculine अपराधिन्)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अपराधिनी (aparādhinī) | अपराधिन्यौ (aparādhinyau) अपराधिनी¹ (aparādhinī¹) |
अपराधिन्यः (aparādhinyaḥ) अपराधिनीः¹ (aparādhinīḥ¹) |
| accusative | अपराधिनीम् (aparādhinīm) | अपराधिन्यौ (aparādhinyau) अपराधिनी¹ (aparādhinī¹) |
अपराधिनीः (aparādhinīḥ) |
| instrumental | अपराधिन्या (aparādhinyā) | अपराधिनीभ्याम् (aparādhinībhyām) | अपराधिनीभिः (aparādhinībhiḥ) |
| dative | अपराधिन्यै (aparādhinyai) | अपराधिनीभ्याम् (aparādhinībhyām) | अपराधिनीभ्यः (aparādhinībhyaḥ) |
| ablative | अपराधिन्याः (aparādhinyāḥ) अपराधिन्यै² (aparādhinyai²) |
अपराधिनीभ्याम् (aparādhinībhyām) | अपराधिनीभ्यः (aparādhinībhyaḥ) |
| genitive | अपराधिन्याः (aparādhinyāḥ) अपराधिन्यै² (aparādhinyai²) |
अपराधिन्योः (aparādhinyoḥ) | अपराधिनीनाम् (aparādhinīnām) |
| locative | अपराधिन्याम् (aparādhinyām) | अपराधिन्योः (aparādhinyoḥ) | अपराधिनीषु (aparādhinīṣu) |
| vocative | अपराधिनि (aparādhini) | अपराधिन्यौ (aparādhinyau) अपराधिनी¹ (aparādhinī¹) |
अपराधिन्यः (aparādhinyaḥ) अपराधिनीः¹ (aparādhinīḥ¹) |
- ¹Vedic
- ²Brāhmaṇas