अपराधिन्

Sanskrit

Alternative scripts

Etymology

From अपराध (aparādha, crime, offence) +‎ -इन् (-in, -er).

Pronunciation

Adjective

अपराधिन् • (aparādhin) stem

  1. criminal, offender, guilty

Declension

Masculine in-stem declension of अपराधिन्
singular dual plural
nominative अपराधी (aparādhī) अपराधिनौ (aparādhinau)
अपराधिना¹ (aparādhinā¹)
अपराधिनः (aparādhinaḥ)
accusative अपराधिनम् (aparādhinam) अपराधिनौ (aparādhinau)
अपराधिना¹ (aparādhinā¹)
अपराधिनः (aparādhinaḥ)
instrumental अपराधिना (aparādhinā) अपराधिभ्याम् (aparādhibhyām) अपराधिभिः (aparādhibhiḥ)
dative अपराधिने (aparādhine) अपराधिभ्याम् (aparādhibhyām) अपराधिभ्यः (aparādhibhyaḥ)
ablative अपराधिनः (aparādhinaḥ) अपराधिभ्याम् (aparādhibhyām) अपराधिभ्यः (aparādhibhyaḥ)
genitive अपराधिनः (aparādhinaḥ) अपराधिनोः (aparādhinoḥ) अपराधिनाम् (aparādhinām)
locative अपराधिनि (aparādhini) अपराधिनोः (aparādhinoḥ) अपराधिषु (aparādhiṣu)
vocative अपराधिन् (aparādhin) अपराधिनौ (aparādhinau)
अपराधिना¹ (aparādhinā¹)
अपराधिनः (aparādhinaḥ)
  • ¹Vedic
Feminine ī-stem declension of अपराधिनी
singular dual plural
nominative अपराधिनी (aparādhinī) अपराधिन्यौ (aparādhinyau)
अपराधिनी¹ (aparādhinī¹)
अपराधिन्यः (aparādhinyaḥ)
अपराधिनीः¹ (aparādhinīḥ¹)
accusative अपराधिनीम् (aparādhinīm) अपराधिन्यौ (aparādhinyau)
अपराधिनी¹ (aparādhinī¹)
अपराधिनीः (aparādhinīḥ)
instrumental अपराधिन्या (aparādhinyā) अपराधिनीभ्याम् (aparādhinībhyām) अपराधिनीभिः (aparādhinībhiḥ)
dative अपराधिन्यै (aparādhinyai) अपराधिनीभ्याम् (aparādhinībhyām) अपराधिनीभ्यः (aparādhinībhyaḥ)
ablative अपराधिन्याः (aparādhinyāḥ)
अपराधिन्यै² (aparādhinyai²)
अपराधिनीभ्याम् (aparādhinībhyām) अपराधिनीभ्यः (aparādhinībhyaḥ)
genitive अपराधिन्याः (aparādhinyāḥ)
अपराधिन्यै² (aparādhinyai²)
अपराधिन्योः (aparādhinyoḥ) अपराधिनीनाम् (aparādhinīnām)
locative अपराधिन्याम् (aparādhinyām) अपराधिन्योः (aparādhinyoḥ) अपराधिनीषु (aparādhinīṣu)
vocative अपराधिनि (aparādhini) अपराधिन्यौ (aparādhinyau)
अपराधिनी¹ (aparādhinī¹)
अपराधिन्यः (aparādhinyaḥ)
अपराधिनीः¹ (aparādhinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of अपराधिन्
singular dual plural
nominative अपराधि (aparādhi) अपराधिनी (aparādhinī) अपराधीनि (aparādhīni)
accusative अपराधि (aparādhi) अपराधिनी (aparādhinī) अपराधीनि (aparādhīni)
instrumental अपराधिना (aparādhinā) अपराधिभ्याम् (aparādhibhyām) अपराधिभिः (aparādhibhiḥ)
dative अपराधिने (aparādhine) अपराधिभ्याम् (aparādhibhyām) अपराधिभ्यः (aparādhibhyaḥ)
ablative अपराधिनः (aparādhinaḥ) अपराधिभ्याम् (aparādhibhyām) अपराधिभ्यः (aparādhibhyaḥ)
genitive अपराधिनः (aparādhinaḥ) अपराधिनोः (aparādhinoḥ) अपराधिनाम् (aparādhinām)
locative अपराधिनि (aparādhini) अपराधिनोः (aparādhinoḥ) अपराधिषु (aparādhiṣu)
vocative अपराधि (aparādhi)
अपराधिन् (aparādhin)
अपराधिनी (aparādhinī) अपराधीनि (aparādhīni)

Descendants

Further reading