अप्सरस्

Sanskrit

Alternative forms

Alternative scripts

Etymology

Compound of अप् (ap, water) +‎ सरस् (saras, *flowing, gliding), the second component being from the root सृ (sṛ, to flow, glide) +‎ -अस् (-as).

Pronunciation

Noun

अप्सरस् • (apsarás) stemf

  1. an apsara, a member of a class of female divinities or water nymphs; serving in the court of Indra
    • c. 1500 BCE – 1000 BCE, Ṛgveda 9.78.3:
      स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अ॒न्तर॒भि सोम॑मक्षरन् ।
      ता ईं॑ हिन्वन्ति ह॒र्म्यस्य॑ स॒क्षणिं॒ याच॑न्ते सु॒म्नं पव॑मान॒मक्षि॑तम् ॥
      samudríyā apsaráso manīṣíṇamā́sīnā antárabhí sómamakṣaran.
      tā́ īṃ hinvanti harmyásya sakṣáṇiṃ yā́cante sumnáṃ pávamānamákṣitam.
      The nymphs who dwell in waters of the sea, sitting within, have flowed to Soma wise of heart.
      They urge the Master of the house upon his way, and to the Eternal Pavamana pray for bliss.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.63.12:
      विनिश्श्वसन् मुनिवरः पश्चात्तापेन दुःखित ।
      भीताम् अप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम् ॥
      viniśśvasan munivaraḥ paścāttāpena duḥkhita.
      bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām.
      On seeing the apsara trembling with fear, with folded hands, the great ascetic sighed and was filled with regret.

Declension

Feminine as-stem declension of अप्सरस्
singular dual plural
nominative अप्सराः (apsarā́ḥ) अप्सरसौ (apsarásau)
अप्सरसा¹ (apsarásā¹)
अप्सरसः (apsarásaḥ)
अप्सराः¹ (apsarā́ḥ¹)
accusative अप्सरसम् (apsarásam)
अप्सराम्¹ (apsarā́m¹)
अप्सरसौ (apsarásau)
अप्सरसा¹ (apsarásā¹)
अप्सरसः (apsarásaḥ)
अप्सराः¹ (apsarā́ḥ¹)
instrumental अप्सरसा (apsarásā) अप्सरोभ्याम् (apsaróbhyām) अप्सरोभिः (apsaróbhiḥ)
dative अप्सरसे (apsaráse) अप्सरोभ्याम् (apsaróbhyām) अप्सरोभ्यः (apsaróbhyaḥ)
ablative अप्सरसः (apsarásaḥ) अप्सरोभ्याम् (apsaróbhyām) अप्सरोभ्यः (apsaróbhyaḥ)
genitive अप्सरसः (apsarásaḥ) अप्सरसोः (apsarásoḥ) अप्सरसाम् (apsarásām)
locative अप्सरसि (apsarási) अप्सरसोः (apsarásoḥ) अप्सरःसु (apsaráḥsu)
vocative अप्सरः (ápsaraḥ) अप्सरसौ (ápsarasau)
अप्सरसा¹ (ápsarasā¹)
अप्सरसः (ápsarasaḥ)
अप्सराः¹ (ápsarāḥ¹)
  • ¹Vedic

Descendants

References