अबुद्ध

Sanskrit

Alternative scripts

Pronunciation

Verb

अबुद्ध • (ábuddha) third-singular indicative (type A, aorist, root बुध्)

  1. aorist of बुध् (budh)

Conjugation

Aorist: -, अबुद्ध (ábuddha)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third - - - अबुद्ध
ábuddha
अभुत्साताम्
ábhutsātām
अभुत्सत
ábhutsata
Second - - - अबुद्धाः
ábuddhāḥ
अभुत्साथाम्
ábhutsāthām
अभुद्ध्वम्
ábhuddhvam
First - - - अभुत्सि
ábhutsi
अभुत्स्वहि
ábhutsvahi
अभुत्स्महि
ábhutsmahi
Injunctive
Third - - - बुद्ध
búddha
भुत्साताम्
bhútsātām
भुत्सत
bhútsata
Second - - - बुद्धाः
búddhāḥ
भुत्साथाम्
bhútsāthām
भुद्ध्वम्
bhúddhvam
First - - - भुत्सि
bhútsi
भुत्स्वहि
bhútsvahi
भुत्स्महि
bhútsmahi
Subjunctive
Third - - - - - -
Second - - - - - -
First - - - - - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.