अभिधान

Pali

Alternative forms

Noun

अभिधान n

  1. Devanagari script form of abhidhāna (“appellation”)
    • c. 500 AD, Kaccāyana, Pālivyākaraṇaṃ [Pali Grammar]‎[1] (overall work in Pali), page 252; republished as Satish Chandra Acharyya Vidyabhusana, editor, Kaccayana's Pali Grammar (edited in Devanagari character and translated into English), Calcutta, Bengal: Mahabodhi Society, 1901:
      सब्बेसं तिण्णं पठममज्झिमुत्तमपुरिसानं एकाभिधाने परो पुरिसो गहेतब्बो। सो च पठति, ते च पठन्ति, त्वञ्च पठसि तुम्हे च पठथ, अहञ्च पठामि = मयं पठाम; सो पचति, ते च पचन्ति, त्वञ्च पचन्ति, तुम्हे च पठथ, अहञ्च पचआमि = मयं पचाम एवं सेसासु विभत्तीसु परो पुरिसो योजेतब्बो॥
      Sabbesaṃ tiṇṇaṃ paṭhamamajjhimuttamapurisānaṃ ekābhidhāne paro puriso gahetabbo. So ca paṭhati, te ca paṭhanti, tvañca paṭhasi, tumhe ca paṭhatha, ahañca paṭhāmi = mayaṃ paṭhāma; so pacati, te ca pacanti, tvañca pacasi, tumhe ca pacatha, ahañca pacāmi = mayaṃ pacāma. Evaṃ sesāsu vibhattīsu paro puriso yojetabbo.
      With all three, third, second, and first persons, in one expression, the last person is to be taken. He reads, they read, thou readest, you read, and I read = we read; he cooks, they cook, thou cookest, you cook , and I cook = we cook. The last person is to be applied thus for other endings.

Declension

Sanskrit

Alternative scripts

Etymology

अभि- (abhi-) +‎ धान (dhāna).

Noun

अभिधान • (abhi-dhāna) stemn

  1. telling, naming, speaking, speech, manifesting
  2. a name, title, appellation, expression, word
  3. a vocabulary, dictionary, lexicon
  4. putting together, bringing in close connection

Declension

Neuter a-stem declension of अभिधान
singular dual plural
nominative अभिधानम् (abhidhānam) अभिधाने (abhidhāne) अभिधानानि (abhidhānāni)
अभिधाना¹ (abhidhānā¹)
accusative अभिधानम् (abhidhānam) अभिधाने (abhidhāne) अभिधानानि (abhidhānāni)
अभिधाना¹ (abhidhānā¹)
instrumental अभिधानेन (abhidhānena) अभिधानाभ्याम् (abhidhānābhyām) अभिधानैः (abhidhānaiḥ)
अभिधानेभिः¹ (abhidhānebhiḥ¹)
dative अभिधानाय (abhidhānāya) अभिधानाभ्याम् (abhidhānābhyām) अभिधानेभ्यः (abhidhānebhyaḥ)
ablative अभिधानात् (abhidhānāt) अभिधानाभ्याम् (abhidhānābhyām) अभिधानेभ्यः (abhidhānebhyaḥ)
genitive अभिधानस्य (abhidhānasya) अभिधानयोः (abhidhānayoḥ) अभिधानानाम् (abhidhānānām)
locative अभिधाने (abhidhāne) अभिधानयोः (abhidhānayoḥ) अभिधानेषु (abhidhāneṣu)
vocative अभिधान (abhidhāna) अभिधाने (abhidhāne) अभिधानानि (abhidhānāni)
अभिधाना¹ (abhidhānā¹)
  • ¹Vedic

Descendants

  • Assamese: অভিধান (obhidhan)
  • Bengali: অভিধান (obhidhan)
  • Kannada: ಅಭಿದಾನ (abhidāna)
  • Malayalam: അഭിധാനം (abhidhānaṁ)
  • Marathi: अभिधान (abhidhān)
  • Burmese: အဘိဓာန် (a.bhi.dhan)
  • Odia: ଅଭିଧାନ (abhidhāna)
  • Pali: abhidhāna
  • Telugu: అభిధానము (abhidhānamu)

References