अभियन्तृ

Sanskrit

Etymology

From अभि- (abhi-) +‎ यन्तृ (yantṛ).

Pronunciation

Noun

अभियन्तृ • (abhiyantṛ) stemm

  1. (neologism) engineer

Declension

Masculine ṛ-stem declension of अभियन्तृ
singular dual plural
nominative अभियन्ता (abhiyantā) अभियन्तारौ (abhiyantārau)
अभियन्तारा¹ (abhiyantārā¹)
अभियन्तारः (abhiyantāraḥ)
accusative अभियन्तारम् (abhiyantāram) अभियन्तारौ (abhiyantārau)
अभियन्तारा¹ (abhiyantārā¹)
अभियन्तॄन् (abhiyantṝn)
instrumental अभियन्त्रा (abhiyantrā) अभियन्तृभ्याम् (abhiyantṛbhyām) अभियन्तृभिः (abhiyantṛbhiḥ)
dative अभियन्त्रे (abhiyantre) अभियन्तृभ्याम् (abhiyantṛbhyām) अभियन्तृभ्यः (abhiyantṛbhyaḥ)
ablative अभियन्तुः (abhiyantuḥ) अभियन्तृभ्याम् (abhiyantṛbhyām) अभियन्तृभ्यः (abhiyantṛbhyaḥ)
genitive अभियन्तुः (abhiyantuḥ) अभियन्त्रोः (abhiyantroḥ) अभियन्तॄणाम् (abhiyantṝṇām)
locative अभियन्तरि (abhiyantari) अभियन्त्रोः (abhiyantroḥ) अभियन्तृषु (abhiyantṛṣu)
vocative अभियन्तः (abhiyantaḥ) अभियन्तारौ (abhiyantārau)
अभियन्तारा¹ (abhiyantārā¹)
अभियन्तारः (abhiyantāraḥ)
  • ¹Vedic