अभियन्तृ
Sanskrit
Etymology
From अभि- (abhi-) + यन्तृ (yantṛ).
Pronunciation
- (Classical Sanskrit) IPA(key): /ɐ.bʱi.jɐn̪.t̪r̩/
Noun
अभियन्तृ • (abhiyantṛ) stem, m
- (neologism) engineer
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अभियन्ता (abhiyantā) | अभियन्तारौ (abhiyantārau) अभियन्तारा¹ (abhiyantārā¹) |
अभियन्तारः (abhiyantāraḥ) |
| accusative | अभियन्तारम् (abhiyantāram) | अभियन्तारौ (abhiyantārau) अभियन्तारा¹ (abhiyantārā¹) |
अभियन्तॄन् (abhiyantṝn) |
| instrumental | अभियन्त्रा (abhiyantrā) | अभियन्तृभ्याम् (abhiyantṛbhyām) | अभियन्तृभिः (abhiyantṛbhiḥ) |
| dative | अभियन्त्रे (abhiyantre) | अभियन्तृभ्याम् (abhiyantṛbhyām) | अभियन्तृभ्यः (abhiyantṛbhyaḥ) |
| ablative | अभियन्तुः (abhiyantuḥ) | अभियन्तृभ्याम् (abhiyantṛbhyām) | अभियन्तृभ्यः (abhiyantṛbhyaḥ) |
| genitive | अभियन्तुः (abhiyantuḥ) | अभियन्त्रोः (abhiyantroḥ) | अभियन्तॄणाम् (abhiyantṝṇām) |
| locative | अभियन्तरि (abhiyantari) | अभियन्त्रोः (abhiyantroḥ) | अभियन्तृषु (abhiyantṛṣu) |
| vocative | अभियन्तः (abhiyantaḥ) | अभियन्तारौ (abhiyantārau) अभियन्तारा¹ (abhiyantārā¹) |
अभियन्तारः (abhiyantāraḥ) |
- ¹Vedic