अभ्यङ्ग

Sanskrit

Alternative scripts

Etymology

From अभि- (abhi-) +‎ अङ्ग (aṅga).

Pronunciation

Noun

अभ्यङ्ग • (abhyaṅga) stemm

  1. abhyanga (a form of Ayurvedic medicine that involves massage of the body with warm oil)
  2. rubbing with unctuous substances, inunction
  3. unguent

Declension

Masculine a-stem declension of अभ्यङ्ग
singular dual plural
nominative अभ्यङ्गः (abhyaṅgaḥ) अभ्यङ्गौ (abhyaṅgau)
अभ्यङ्गा¹ (abhyaṅgā¹)
अभ्यङ्गाः (abhyaṅgāḥ)
अभ्यङ्गासः¹ (abhyaṅgāsaḥ¹)
accusative अभ्यङ्गम् (abhyaṅgam) अभ्यङ्गौ (abhyaṅgau)
अभ्यङ्गा¹ (abhyaṅgā¹)
अभ्यङ्गान् (abhyaṅgān)
instrumental अभ्यङ्गेन (abhyaṅgena) अभ्यङ्गाभ्याम् (abhyaṅgābhyām) अभ्यङ्गैः (abhyaṅgaiḥ)
अभ्यङ्गेभिः¹ (abhyaṅgebhiḥ¹)
dative अभ्यङ्गाय (abhyaṅgāya) अभ्यङ्गाभ्याम् (abhyaṅgābhyām) अभ्यङ्गेभ्यः (abhyaṅgebhyaḥ)
ablative अभ्यङ्गात् (abhyaṅgāt) अभ्यङ्गाभ्याम् (abhyaṅgābhyām) अभ्यङ्गेभ्यः (abhyaṅgebhyaḥ)
genitive अभ्यङ्गस्य (abhyaṅgasya) अभ्यङ्गयोः (abhyaṅgayoḥ) अभ्यङ्गानाम् (abhyaṅgānām)
locative अभ्यङ्गे (abhyaṅge) अभ्यङ्गयोः (abhyaṅgayoḥ) अभ्यङ्गेषु (abhyaṅgeṣu)
vocative अभ्यङ्ग (abhyaṅga) अभ्यङ्गौ (abhyaṅgau)
अभ्यङ्गा¹ (abhyaṅgā¹)
अभ्यङ्गाः (abhyaṅgāḥ)
अभ्यङ्गासः¹ (abhyaṅgāsaḥ¹)
  • ¹Vedic

References