अर्चन

Sanskrit

Alternative scripts

Etymology

From अर्च् (arc, to praise, shine), from Proto-Indo-European *h₁erkʷ- (to praise). See ऋच् (ṛc) for more.

Pronunciation

Adjective

अर्चन • (arcana)

  1. honoring, praising

Declension

Masculine a-stem declension of अर्चन
singular dual plural
nominative अर्चनः (arcanaḥ) अर्चनौ (arcanau)
अर्चना¹ (arcanā¹)
अर्चनाः (arcanāḥ)
अर्चनासः¹ (arcanāsaḥ¹)
accusative अर्चनम् (arcanam) अर्चनौ (arcanau)
अर्चना¹ (arcanā¹)
अर्चनान् (arcanān)
instrumental अर्चनेन (arcanena) अर्चनाभ्याम् (arcanābhyām) अर्चनैः (arcanaiḥ)
अर्चनेभिः¹ (arcanebhiḥ¹)
dative अर्चनाय (arcanāya) अर्चनाभ्याम् (arcanābhyām) अर्चनेभ्यः (arcanebhyaḥ)
ablative अर्चनात् (arcanāt) अर्चनाभ्याम् (arcanābhyām) अर्चनेभ्यः (arcanebhyaḥ)
genitive अर्चनस्य (arcanasya) अर्चनयोः (arcanayoḥ) अर्चनानाम् (arcanānām)
locative अर्चने (arcane) अर्चनयोः (arcanayoḥ) अर्चनेषु (arcaneṣu)
vocative अर्चन (arcana) अर्चनौ (arcanau)
अर्चना¹ (arcanā¹)
अर्चनाः (arcanāḥ)
अर्चनासः¹ (arcanāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अर्चना
singular dual plural
nominative अर्चना (arcanā́) अर्चने (arcané) अर्चनाः (arcanā́ḥ)
accusative अर्चनाम् (arcanā́m) अर्चने (arcané) अर्चनाः (arcanā́ḥ)
instrumental अर्चनया (arcanáyā)
अर्चना¹ (arcanā́¹)
अर्चनाभ्याम् (arcanā́bhyām) अर्चनाभिः (arcanā́bhiḥ)
dative अर्चनायै (arcanā́yai) अर्चनाभ्याम् (arcanā́bhyām) अर्चनाभ्यः (arcanā́bhyaḥ)
ablative अर्चनायाः (arcanā́yāḥ)
अर्चनायै² (arcanā́yai²)
अर्चनाभ्याम् (arcanā́bhyām) अर्चनाभ्यः (arcanā́bhyaḥ)
genitive अर्चनायाः (arcanā́yāḥ)
अर्चनायै² (arcanā́yai²)
अर्चनयोः (arcanáyoḥ) अर्चनानाम् (arcanā́nām)
locative अर्चनायाम् (arcanā́yām) अर्चनयोः (arcanáyoḥ) अर्चनासु (arcanā́su)
vocative अर्चने (árcane) अर्चने (árcane) अर्चनाः (árcanāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अर्चन
singular dual plural
nominative अर्चनम् (arcanam) अर्चने (arcane) अर्चनानि (arcanāni)
अर्चना¹ (arcanā¹)
accusative अर्चनम् (arcanam) अर्चने (arcane) अर्चनानि (arcanāni)
अर्चना¹ (arcanā¹)
instrumental अर्चनेन (arcanena) अर्चनाभ्याम् (arcanābhyām) अर्चनैः (arcanaiḥ)
अर्चनेभिः¹ (arcanebhiḥ¹)
dative अर्चनाय (arcanāya) अर्चनाभ्याम् (arcanābhyām) अर्चनेभ्यः (arcanebhyaḥ)
ablative अर्चनात् (arcanāt) अर्चनाभ्याम् (arcanābhyām) अर्चनेभ्यः (arcanebhyaḥ)
genitive अर्चनस्य (arcanasya) अर्चनयोः (arcanayoḥ) अर्चनानाम् (arcanānām)
locative अर्चने (arcane) अर्चनयोः (arcanayoḥ) अर्चनेषु (arcaneṣu)
vocative अर्चन (arcana) अर्चने (arcane) अर्चनानि (arcanāni)
अर्चना¹ (arcanā¹)
  • ¹Vedic

Noun

अर्चन • (arcana) stemn अर्चन • (arcana) stemf

  1. homage paid to deities and to superiors

Declension

Neuter a-stem declension of अर्चन
singular dual plural
nominative अर्चनम् (arcanam) अर्चने (arcane) अर्चनानि (arcanāni)
अर्चना¹ (arcanā¹)
accusative अर्चनम् (arcanam) अर्चने (arcane) अर्चनानि (arcanāni)
अर्चना¹ (arcanā¹)
instrumental अर्चनेन (arcanena) अर्चनाभ्याम् (arcanābhyām) अर्चनैः (arcanaiḥ)
अर्चनेभिः¹ (arcanebhiḥ¹)
dative अर्चनाय (arcanāya) अर्चनाभ्याम् (arcanābhyām) अर्चनेभ्यः (arcanebhyaḥ)
ablative अर्चनात् (arcanāt) अर्चनाभ्याम् (arcanābhyām) अर्चनेभ्यः (arcanebhyaḥ)
genitive अर्चनस्य (arcanasya) अर्चनयोः (arcanayoḥ) अर्चनानाम् (arcanānām)
locative अर्चने (arcane) अर्चनयोः (arcanayoḥ) अर्चनेषु (arcaneṣu)
vocative अर्चन (arcana) अर्चने (arcane) अर्चनानि (arcanāni)
अर्चना¹ (arcanā¹)
  • ¹Vedic

References