अर्चि

Sanskrit

Alternative scripts

Etymology

From अर्च् (arc).

Pronunciation

Noun

अर्चि • (arcí) stemm

  1. ray, flame

Declension

Masculine i-stem declension of अर्चि
singular dual plural
nominative अर्चिः (arcíḥ) अर्ची (arcī́) अर्चयः (arcáyaḥ)
accusative अर्चिम् (arcím) अर्ची (arcī́) अर्चीन् (arcī́n)
instrumental अर्चिना (arcínā)
अर्च्या¹ (arcyā́¹)
अर्चिभ्याम् (arcíbhyām) अर्चिभिः (arcíbhiḥ)
dative अर्चये (arcáye) अर्चिभ्याम् (arcíbhyām) अर्चिभ्यः (arcíbhyaḥ)
ablative अर्चेः (arcéḥ) अर्चिभ्याम् (arcíbhyām) अर्चिभ्यः (arcíbhyaḥ)
genitive अर्चेः (arcéḥ) अर्च्योः (arcyóḥ) अर्चीनाम् (arcīnā́m)
locative अर्चौ (arcaú)
अर्चा¹ (arcā́¹)
अर्च्योः (arcyóḥ) अर्चिषु (arcíṣu)
vocative अर्चे (árce) अर्ची (árcī) अर्चयः (árcayaḥ)
  • ¹Vedic

Adjective

अर्चि • (arci)

  1. inflection of अर्च् (arc):
    1. masculine/feminine/neuter locative singular
    2. neuter nominative/accusative/vocative plural