अर्चा

Sanskrit

Etymology

From अर्च् (arc).

Pronunciation

Noun

अर्चा • (arcā́) stemf

  1. worship, adoration
  2. an image or idol (destined to be worshipped)
  3. the body

Declension

Feminine ā-stem declension of अर्चा
singular dual plural
nominative अर्चा (arcā́) अर्चे (arcé) अर्चाः (arcā́ḥ)
accusative अर्चाम् (arcā́m) अर्चे (arcé) अर्चाः (arcā́ḥ)
instrumental अर्चया (arcáyā)
अर्चा¹ (arcā́¹)
अर्चाभ्याम् (arcā́bhyām) अर्चाभिः (arcā́bhiḥ)
dative अर्चायै (arcā́yai) अर्चाभ्याम् (arcā́bhyām) अर्चाभ्यः (arcā́bhyaḥ)
ablative अर्चायाः (arcā́yāḥ)
अर्चायै² (arcā́yai²)
अर्चाभ्याम् (arcā́bhyām) अर्चाभ्यः (arcā́bhyaḥ)
genitive अर्चायाः (arcā́yāḥ)
अर्चायै² (arcā́yai²)
अर्चयोः (arcáyoḥ) अर्चानाम् (arcā́nām)
locative अर्चायाम् (arcā́yām) अर्चयोः (arcáyoḥ) अर्चासु (arcā́su)
vocative अर्चे (árce) अर्चे (árce) अर्चाः (árcāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

  • Malay: arca
  • Old Javanese: arca (image, cult-statue)

Adjective

अर्चा • (arcā)

  1. masculine/feminine/neuter instrumental singular of अर्च् (arc)