अर्चिस्

Sanskrit

Alternative scripts

Etymology

From the root अर्च् (arc, to shine).

Pronunciation

Noun

अर्चिस् • (arcís) stemn or f

  1. ray, flame, light, lustre, brilliance
    Synonyms: रुचि (ruci), शोभा (śobhā), भानु (bhānu), भर्गस् (bhargas), ज्योतिस् (jyotis)
    • c. 1500 BCE – 1000 BCE, Ṛgveda 2.8.4:
      आ यः स्व१॒॑र्ण भा॒नुना॑ चि॒त्रो वि॒भात्य्अ॒र्चिषा॑
      अ॒ञ्जा॒नो अ॒जरै॑र॒भि ॥
      ā́ yáḥ svàrṇá bhānúnā citró vibhā́tyarcíṣā.
      añjānó ajárairabhí.
      Who shines refulgent like the Sun, with brilliance and with fiery flame,
      Decked with imperishable splendour.
    • c. 1500 BCE – 1000 BCE, Ṛgveda 7.62.1.1:
      उत्सूर्यो॑ बृ॒हद्अ॒र्चींष्य्अ॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् ।
      útsū́ryo bṛhádarcī́ṃṣyaśretpurú víśvā jánima mā́nuṣāṇām.
      Sūrya had sent aloft his beams of splendour over all the tribes of men in countless places.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 5.9.33:
      दीपानां च प्रकाशेन तेजसा रावणस्य च ।
      अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत ॥
      dīpānāṃ ca prakāśena tejasā rāvaṇasya ca.
      arcirbhirbhūṣaṇānāṃ ca pradīptetyabhyamanyata.
      He imagined that the entire place was set ablaze with the glow of lamps, the lustre of Rāvaṇa and the lustre of ornaments.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 4.22.2:
      तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।
      लोकानपापान् कुर्वाणान् सानुगोऽचष्ट लक्षितान् ॥
      tāṃstu siddheśvarān rājā vyomnoʼvataratoʼrciṣā.
      lokānapāpān kurvāṇān sānugoʼcaṣṭa lakṣitān.
      Seeing the glowing brilliance of the four Kumāras, the masters of all mystic power, the King and his associates could recognise them as they descended from the sky.

Declension

Neuter is-stem declension of अर्चिस्
singular dual plural
nominative अर्चिः (arcíḥ) अर्चिषी (arcíṣī) अर्चींषि (arcī́ṃṣi)
accusative अर्चिः (arcíḥ) अर्चिषी (arcíṣī) अर्चींषि (arcī́ṃṣi)
instrumental अर्चिषा (arcíṣā) अर्चिर्भ्याम् (arcírbhyām) अर्चिर्भिः (arcírbhiḥ)
dative अर्चिषे (arcíṣe) अर्चिर्भ्याम् (arcírbhyām) अर्चिर्भ्यः (arcírbhyaḥ)
ablative अर्चिषः (arcíṣaḥ) अर्चिर्भ्याम् (arcírbhyām) अर्चिर्भ्यः (arcírbhyaḥ)
genitive अर्चिषः (arcíṣaḥ) अर्चिषोः (arcíṣoḥ) अर्चिषाम् (arcíṣām)
locative अर्चिषि (arcíṣi) अर्चिषोः (arcíṣoḥ) अर्चिःषु (arcíḥṣu)
vocative अर्चिः (árciḥ) अर्चिषी (árciṣī) अर्चींषि (árcīṃṣi)
Feminine is-stem declension of अर्चिस्
singular dual plural
nominative अर्चिः (arcíḥ) अर्चिषौ (arcíṣau)
अर्चिषा¹ (arcíṣā¹)
अर्चिषः (arcíṣaḥ)
accusative अर्चिषम् (arcíṣam) अर्चिषौ (arcíṣau)
अर्चिषा¹ (arcíṣā¹)
अर्चिषः (arcíṣaḥ)
instrumental अर्चिषा (arcíṣā) अर्चिर्भ्याम् (arcírbhyām) अर्चिर्भिः (arcírbhiḥ)
dative अर्चिषे (arcíṣe) अर्चिर्भ्याम् (arcírbhyām) अर्चिर्भ्यः (arcírbhyaḥ)
ablative अर्चिषः (arcíṣaḥ) अर्चिर्भ्याम् (arcírbhyām) अर्चिर्भ्यः (arcírbhyaḥ)
genitive अर्चिषः (arcíṣaḥ) अर्चिषोः (arcíṣoḥ) अर्चिषाम् (arcíṣām)
locative अर्चिषि (arcíṣi) अर्चिषोः (arcíṣoḥ) अर्चिःषु (arcíḥṣu)
vocative अर्चिः (árciḥ) अर्चिषौ (árciṣau)
अर्चिषा¹ (árciṣā¹)
अर्चिषः (árciṣaḥ)
  • ¹Vedic

Descendants

  • Pali: acci, accī
  • Prakrit: 𑀅𑀘𑁆𑀘𑀺 (acci) (see there for further descendants)

Further reading