भानु

Sanskrit

FWOTD – 20 March 2024

Alternative forms

Etymology

    From Proto-Indo-Aryan *bʰaHnúṣ, from Proto-Indo-Iranian *bʰaHnúš, from Proto-Indo-European *bʰeh₂-nú-s, from *bʰeh₂- (to shine, glow light), whence भाति (bhā́ti, to shine). Cognate with Ancient Greek φῶς (phôs), Latin iubar. By surface analysis, भा (bhā) +‎ -नु (-nu).

    Pronunciation

    Noun

    भानु • (bhānú) stemm or f (root भा)

    1. ray of light, light
      • c. 1500 BCE – 1000 BCE, Ṛgveda 1.92.1:
        ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते।
        नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑॥
        etā́ u tyā́ uṣásaḥ ketúmakrata pū́rve árdhe rájaso bhānúmañjate.
        niṣkṛṇvānā́ ā́yudhānīva dhṛṣṇávaḥ práti gā́vóʼruṣīryanti mātáraḥ.
        These divinities of the morning have spread light over the world; they make and manifest the light in the eastern portion of the firmament, brightening all things, like warriors burnishing their weapons; the radiant and progressing mothers of the earth, they travel daily on their course.
    2. brightness, splendour
    3. appearance
    4. the Sun
    5. king, prince
    6. (feminine) beautiful woman
    7. (in the plural) the Ādityas

    Declension

    Masculine u-stem declension of भानु
    singular dual plural
    nominative भानुः (bhānúḥ) भानू (bhānū́) भानवः (bhānávaḥ)
    accusative भानुम् (bhānúm) भानू (bhānū́) भानून् (bhānū́n)
    instrumental भानुना (bhānúnā)
    भान्वा¹ (bhānvā́¹)
    भानुभ्याम् (bhānúbhyām) भानुभिः (bhānúbhiḥ)
    dative भानवे (bhānáve)
    भान्वे¹ (bhānvé¹)
    भानुभ्याम् (bhānúbhyām) भानुभ्यः (bhānúbhyaḥ)
    ablative भानोः (bhānóḥ)
    भान्वः¹ (bhānváḥ¹)
    भानुभ्याम् (bhānúbhyām) भानुभ्यः (bhānúbhyaḥ)
    genitive भानोः (bhānóḥ)
    भान्वः¹ (bhānváḥ¹)
    भान्वोः (bhānvóḥ) भानूनाम् (bhānūnā́m)
    locative भानौ (bhānaú) भान्वोः (bhānvóḥ) भानुषु (bhānúṣu)
    vocative भानो (bhā́no) भानू (bhā́nū) भानवः (bhā́navaḥ)
    • ¹Vedic
    Feminine u-stem declension of भानु
    singular dual plural
    nominative भानुः (bhānúḥ) भानू (bhānū́) भानवः (bhānávaḥ)
    accusative भानुम् (bhānúm) भानू (bhānū́) भानूः (bhānū́ḥ)
    instrumental भान्वा (bhānvā́) भानुभ्याम् (bhānúbhyām) भानुभिः (bhānúbhiḥ)
    dative भानवे (bhānáve)
    भान्वै¹ (bhānvaí¹)
    भानुभ्याम् (bhānúbhyām) भानुभ्यः (bhānúbhyaḥ)
    ablative भानोः (bhānóḥ)
    भान्वाः¹ (bhānvā́ḥ¹)
    भान्वै² (bhānvaí²)
    भानुभ्याम् (bhānúbhyām) भानुभ्यः (bhānúbhyaḥ)
    genitive भानोः (bhānóḥ)
    भान्वाः¹ (bhānvā́ḥ¹)
    भान्वै² (bhānvaí²)
    भान्वोः (bhānvóḥ) भानूनाम् (bhānūnā́m)
    locative भानौ (bhānaú)
    भान्वाम्¹ (bhānvā́m¹)
    भान्वोः (bhānvóḥ) भानुषु (bhānúṣu)
    vocative भानो (bhā́no) भानू (bhā́nū) भानवः (bhā́navaḥ)
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    • भानुचन्द्र (bhānucandra, ray-moon)

    Descendants

    • Tamil: பானு (pāṉu)
    • Bengali: ভানু (bhanu)

    References