-नु

Sanskrit

Alternative forms

Alternative scripts

Etymology

    Inherited from Proto-Indo-Iranian *-núš, from Proto-Indo-European *-nús, encountered in words like *suHnús (son).

    Pronunciation

    Suffix

    -नु • (-nú)[1]

    1. forms a comparatively small body of words, generally masculine, and having both the abstract and the concrete value

    Usage notes

    The Vedic accent is usually on the ending, and the root unstrengthened.

    Declension

    Masculine u-stem declension of -नु
    singular dual plural
    nominative -नुः (-núḥ) -नू (-nū́) -नवः (-návaḥ)
    accusative -नुम् (-núm) -नू (-nū́) -नून् (-nū́n)
    instrumental -नुना (-núnā)
    -न्वा¹ (-nvā́¹)
    -नुभ्याम् (-núbhyām) -नुभिः (-núbhiḥ)
    dative -नवे (-náve)
    -न्वे¹ (-nvé¹)
    -नुभ्याम् (-núbhyām) -नुभ्यः (-núbhyaḥ)
    ablative -नोः (-nóḥ)
    -न्वः¹ (-nváḥ¹)
    -नुभ्याम् (-núbhyām) -नुभ्यः (-núbhyaḥ)
    genitive -नोः (-nóḥ)
    -न्वः¹ (-nváḥ¹)
    -न्वोः (-nvóḥ) -नूनाम् (-nūnā́m)
    locative -नौ (-naú) -न्वोः (-nvóḥ) -नुषु (-núṣu)
    vocative -नो (-nó) -नू (-nū́) -नवः (-návaḥ)
    • ¹Vedic
    Feminine u-stem declension of -नु
    singular dual plural
    nominative -नुः (-núḥ) -नू (-nū́) -नवः (-návaḥ)
    accusative -नुम् (-núm) -नू (-nū́) -नूः (-nū́ḥ)
    instrumental -न्वा (-nvā́) -नुभ्याम् (-núbhyām) -नुभिः (-núbhiḥ)
    dative -नवे (-náve)
    -न्वै¹ (-nvaí¹)
    -नुभ्याम् (-núbhyām) -नुभ्यः (-núbhyaḥ)
    ablative -नोः (-nóḥ)
    -न्वाः¹ (-nvā́ḥ¹)
    -न्वै² (-nvaí²)
    -नुभ्याम् (-núbhyām) -नुभ्यः (-núbhyaḥ)
    genitive -नोः (-nóḥ)
    -न्वाः¹ (-nvā́ḥ¹)
    -न्वै² (-nvaí²)
    -न्वोः (-nvóḥ) -नूनाम् (-nūnā́m)
    locative -नौ (-naú)
    -न्वाम्¹ (-nvā́m¹)
    -न्वोः (-nvóḥ) -नुषु (-núṣu)
    vocative -नो (-nó) -नू (-nū́) -नवः (-návaḥ)
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Neuter u-stem declension of -नु
    singular dual plural
    nominative -नु (-nú) -नुनी (-núnī) -नूनि (-nū́ni)
    -नु¹ (-nú¹)
    -नू¹ (-nū́¹)
    accusative -नु (-nú) -नुनी (-núnī) -नूनि (-nū́ni)
    -नु¹ (-nú¹)
    -नू¹ (-nū́¹)
    instrumental -नुना (-núnā)
    -न्वा¹ (-nvā́¹)
    -नुभ्याम् (-núbhyām) -नुभिः (-núbhiḥ)
    dative -नुने (-núne)
    -नवे (-náve)
    -न्वे¹ (-nvé¹)
    -नुभ्याम् (-núbhyām) -नुभ्यः (-núbhyaḥ)
    ablative -नुनः (-núnaḥ)
    -नोः (-nóḥ)
    -न्वः¹ (-nváḥ¹)
    -नुभ्याम् (-núbhyām) -नुभ्यः (-núbhyaḥ)
    genitive -नुनः (-núnaḥ)
    -नोः (-nóḥ)
    -न्वः¹ (-nváḥ¹)
    -नुनोः (-núnoḥ)
    -न्वोः (-nvóḥ)
    -नूनाम् (-nūnā́m)
    locative -नुनि (-núni)
    -नौ (-naú)
    -नुनोः (-núnoḥ)
    -न्वोः (-nvóḥ)
    -नुषु (-núṣu)
    vocative -नु (-nú)
    -नो (-nó)
    -नुनी (-núnī) -नूनि (-nū́ni)
    -नु¹ (-nú¹)
    -नू¹ (-nū́¹)
    • ¹Vedic

    Derived terms

    Sanskrit terms suffixed with -नु

    References

    1. ^ William Dwight Whitney (1889) Sanskrit Grammar[1], § 1162, page 463