अवश्य

Hindi

Etymology

Borrowed from Sanskrit अवश्य (avaśya), अवश्यम् (avaśyam).

Pronunciation

  • (Delhi) IPA(key): /ə.ʋəʃ.jᵊ/, [ɐ.ʋɐʃ.jᵊ]

Adverb

अवश्य • (avaśya) (Urdu spelling اوشیے)

  1. (formal) certainly, assuredly, of course
    Synonym: ज़रूर (zarūr)
    मेरा काम करोगे? अवश्य!
    merā kām karoge? avaśya!
    Will you do my work? Certainly!

Adjective

अवश्य • (avaśya) (indeclinable, Urdu spelling اوشیے)

  1. (Can we verify(+) this sense?) (formal) necessary, mandatory, required
    Synonyms: अनिवार्य (anivārya), ज़रूरी (zarūrī)

References

Sanskrit

Alternative scripts

Etymology

From अ- (a-, negative prefix) +‎ वश्य (vaśya, under control).

Pronunciation

Adjective

अवश्य • (avaśya) stem

  1. inevitable (not under control)

Declension

Masculine a-stem declension of अवश्य
singular dual plural
nominative अवश्यः (avaśyaḥ) अवश्यौ (avaśyau)
अवश्या¹ (avaśyā¹)
अवश्याः (avaśyāḥ)
अवश्यासः¹ (avaśyāsaḥ¹)
accusative अवश्यम् (avaśyam) अवश्यौ (avaśyau)
अवश्या¹ (avaśyā¹)
अवश्यान् (avaśyān)
instrumental अवश्येन (avaśyena) अवश्याभ्याम् (avaśyābhyām) अवश्यैः (avaśyaiḥ)
अवश्येभिः¹ (avaśyebhiḥ¹)
dative अवश्याय (avaśyāya) अवश्याभ्याम् (avaśyābhyām) अवश्येभ्यः (avaśyebhyaḥ)
ablative अवश्यात् (avaśyāt) अवश्याभ्याम् (avaśyābhyām) अवश्येभ्यः (avaśyebhyaḥ)
genitive अवश्यस्य (avaśyasya) अवश्ययोः (avaśyayoḥ) अवश्यानाम् (avaśyānām)
locative अवश्ये (avaśye) अवश्ययोः (avaśyayoḥ) अवश्येषु (avaśyeṣu)
vocative अवश्य (avaśya) अवश्यौ (avaśyau)
अवश्या¹ (avaśyā¹)
अवश्याः (avaśyāḥ)
अवश्यासः¹ (avaśyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अवश्या
singular dual plural
nominative अवश्या (avaśyā) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
accusative अवश्याम् (avaśyām) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
instrumental अवश्यया (avaśyayā)
अवश्या¹ (avaśyā¹)
अवश्याभ्याम् (avaśyābhyām) अवश्याभिः (avaśyābhiḥ)
dative अवश्यायै (avaśyāyai) अवश्याभ्याम् (avaśyābhyām) अवश्याभ्यः (avaśyābhyaḥ)
ablative अवश्यायाः (avaśyāyāḥ)
अवश्यायै² (avaśyāyai²)
अवश्याभ्याम् (avaśyābhyām) अवश्याभ्यः (avaśyābhyaḥ)
genitive अवश्यायाः (avaśyāyāḥ)
अवश्यायै² (avaśyāyai²)
अवश्ययोः (avaśyayoḥ) अवश्यानाम् (avaśyānām)
locative अवश्यायाम् (avaśyāyām) अवश्ययोः (avaśyayoḥ) अवश्यासु (avaśyāsu)
vocative अवश्ये (avaśye) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अवश्य
singular dual plural
nominative अवश्यम् (avaśyam) अवश्ये (avaśye) अवश्यानि (avaśyāni)
अवश्या¹ (avaśyā¹)
accusative अवश्यम् (avaśyam) अवश्ये (avaśye) अवश्यानि (avaśyāni)
अवश्या¹ (avaśyā¹)
instrumental अवश्येन (avaśyena) अवश्याभ्याम् (avaśyābhyām) अवश्यैः (avaśyaiḥ)
अवश्येभिः¹ (avaśyebhiḥ¹)
dative अवश्याय (avaśyāya) अवश्याभ्याम् (avaśyābhyām) अवश्येभ्यः (avaśyebhyaḥ)
ablative अवश्यात् (avaśyāt) अवश्याभ्याम् (avaśyābhyām) अवश्येभ्यः (avaśyebhyaḥ)
genitive अवश्यस्य (avaśyasya) अवश्ययोः (avaśyayoḥ) अवश्यानाम् (avaśyānām)
locative अवश्ये (avaśye) अवश्ययोः (avaśyayoḥ) अवश्येषु (avaśyeṣu)
vocative अवश्य (avaśya) अवश्ये (avaśye) अवश्यानि (avaśyāni)
अवश्या¹ (avaśyā¹)
  • ¹Vedic

Derived terms

References