अवश्या

Sanskrit

Alternative scripts

Etymology

From अव- (ava-) +‎ श्या (śyā).

Pronunciation

Noun

अवश्या • (avaśyā) stemf (root श्यै)

  1. hoar-frost, dew

Declension

Feminine ā-stem declension of अवश्या
singular dual plural
nominative अवश्या (avaśyā) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
accusative अवश्याम् (avaśyām) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
instrumental अवश्यया (avaśyayā)
अवश्या¹ (avaśyā¹)
अवश्याभ्याम् (avaśyābhyām) अवश्याभिः (avaśyābhiḥ)
dative अवश्यायै (avaśyāyai) अवश्याभ्याम् (avaśyābhyām) अवश्याभ्यः (avaśyābhyaḥ)
ablative अवश्यायाः (avaśyāyāḥ)
अवश्यायै² (avaśyāyai²)
अवश्याभ्याम् (avaśyābhyām) अवश्याभ्यः (avaśyābhyaḥ)
genitive अवश्यायाः (avaśyāyāḥ)
अवश्यायै² (avaśyāyai²)
अवश्ययोः (avaśyayoḥ) अवश्यानाम् (avaśyānām)
locative अवश्यायाम् (avaśyāyām) अवश्ययोः (avaśyayoḥ) अवश्यासु (avaśyāsu)
vocative अवश्ये (avaśye) अवश्ये (avaśye) अवश्याः (avaśyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms

  • अवश्याय (avaśyāya)

Descendants

Many descendants are also from अवश्याय (avaśyāya).

  • Pali: ussāva
  • Dardic:
  • Prakrit: 𑀅𑀯𑀲𑀸𑀬 (avasāya), 𑀑𑀲𑀸𑀅 (osāa), 𑀑𑀲𑁆𑀲𑀸 (ŏssā), 𑀉𑀲𑁆𑀲𑀸 (ussā), 𑀑𑀲𑀸 (osā), 𑀉𑀲𑁆𑀲 (ussa), 𑀑𑀲 (osa)

References