अवीचि

Sanskrit

Alternative scripts

Etymology

From a derivative of अवाञ्च् (avāñc, turned downwards; lower than).[1][2]

Pronunciation

Adjective

अवीचि • (avīci) stem[3]

  1. waveless

Declension

Masculine i-stem declension of अवीचि
singular dual plural
nominative अवीचिः (avīciḥ) अवीची (avīcī) अवीचयः (avīcayaḥ)
accusative अवीचिम् (avīcim) अवीची (avīcī) अवीचीन् (avīcīn)
instrumental अवीचिना (avīcinā)
अवीच्या¹ (avīcyā¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभिः (avīcibhiḥ)
dative अवीचये (avīcaye) अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
ablative अवीचेः (avīceḥ)
अवीच्यः¹ (avīcyaḥ¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
genitive अवीचेः (avīceḥ)
अवीच्यः¹ (avīcyaḥ¹)
अवीच्योः (avīcyoḥ) अवीचीनाम् (avīcīnām)
locative अवीचौ (avīcau)
अवीचा¹ (avīcā¹)
अवीच्योः (avīcyoḥ) अवीचिषु (avīciṣu)
vocative अवीचे (avīce) अवीची (avīcī) अवीचयः (avīcayaḥ)
  • ¹Vedic
Feminine i-stem declension of अवीचि
singular dual plural
nominative अवीचिः (avīciḥ) अवीची (avīcī) अवीचयः (avīcayaḥ)
accusative अवीचिम् (avīcim) अवीची (avīcī) अवीचीः (avīcīḥ)
instrumental अवीच्या (avīcyā)
अवीची¹ (avīcī¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभिः (avīcibhiḥ)
dative अवीचये (avīcaye)
अवीच्यै² (avīcyai²)
अवीची¹ (avīcī¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
ablative अवीचेः (avīceḥ)
अवीच्याः² (avīcyāḥ²)
अवीच्यै³ (avīcyai³)
अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
genitive अवीचेः (avīceḥ)
अवीच्याः² (avīcyāḥ²)
अवीच्यै³ (avīcyai³)
अवीच्योः (avīcyoḥ) अवीचीनाम् (avīcīnām)
locative अवीचौ (avīcau)
अवीच्याम्² (avīcyām²)
अवीचा¹ (avīcā¹)
अवीच्योः (avīcyoḥ) अवीचिषु (avīciṣu)
vocative अवीचे (avīce) अवीची (avīcī) अवीचयः (avīcayaḥ)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of अवीचि
singular dual plural
nominative अवीचि (avīci) अवीचिनी (avīcinī) अवीचीनि (avīcīni)
अवीचि¹ (avīci¹)
अवीची¹ (avīcī¹)
accusative अवीचि (avīci) अवीचिनी (avīcinī) अवीचीनि (avīcīni)
अवीचि¹ (avīci¹)
अवीची¹ (avīcī¹)
instrumental अवीचिना (avīcinā)
अवीच्या¹ (avīcyā¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभिः (avīcibhiḥ)
dative अवीचिने (avīcine)
अवीचये (avīcaye)
अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
ablative अवीचिनः (avīcinaḥ)
अवीचेः (avīceḥ)
अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
genitive अवीचिनः (avīcinaḥ)
अवीचेः (avīceḥ)
अवीचिनोः (avīcinoḥ)
अवीच्योः (avīcyoḥ)
अवीचीनाम् (avīcīnām)
locative अवीचिनि (avīcini)
अवीचौ (avīcau)
अवीचा¹ (avīcā¹)
अवीचिनोः (avīcinoḥ)
अवीच्योः (avīcyoḥ)
अवीचिषु (avīciṣu)
vocative अवीचि (avīci)
अवीचे (avīce)
अवीचिनी (avīcinī) अवीचीनि (avīcīni)
अवीचि¹ (avīci¹)
अवीची¹ (avīcī¹)
  • ¹Vedic

Noun

अवीचि • (avīci) stemm

  1. (Hinduism, Buddhism) a particular hell: Avici

Declension

Masculine i-stem declension of अवीचि
singular dual plural
nominative अवीचिः (avīciḥ) अवीची (avīcī) अवीचयः (avīcayaḥ)
accusative अवीचिम् (avīcim) अवीची (avīcī) अवीचीन् (avīcīn)
instrumental अवीचिना (avīcinā)
अवीच्या¹ (avīcyā¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभिः (avīcibhiḥ)
dative अवीचये (avīcaye) अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
ablative अवीचेः (avīceḥ)
अवीच्यः¹ (avīcyaḥ¹)
अवीचिभ्याम् (avīcibhyām) अवीचिभ्यः (avīcibhyaḥ)
genitive अवीचेः (avīceḥ)
अवीच्यः¹ (avīcyaḥ¹)
अवीच्योः (avīcyoḥ) अवीचीनाम् (avīcīnām)
locative अवीचौ (avīcau)
अवीचा¹ (avīcā¹)
अवीच्योः (avīcyoḥ) अवीचिषु (avīciṣu)
vocative अवीचे (avīce) अवीची (avīcī) अवीचयः (avīcayaḥ)
  • ¹Vedic

Descendants

  • Chinese: 阿鼻 (ābí)
    • Japanese: 阿鼻 (abi)
    • Korean: 아비(阿鼻) (abi)
  • Thai: อเวจี (à-wee-jii)

References

  1. ^ Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 133-4
  2. ^ Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[2] (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 17
  3. ^ Monier Williams (1899) “अवीचि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 110/3.