अश्रोत्

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Háśrawt, from Proto-Indo-Iranian *Háćrawt, from Proto-Indo-European *h₁é-ḱlewt.

Pronunciation

Verb

अश्रोत् • (áśrot) third-singular indicative (type P, aorist, root श्रु) (Vedic)

  1. aorist of श्रु (śru): heard, listened

Conjugation

Aorist: अश्रोत् (áśrot), -
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रोत्
áśrot
अश्रोताम्
áśrotām
अश्रुवन्
áśruvan
- - -
Second अश्रोः
áśroḥ
अश्रोतम्
áśrotam
अश्रोत
áśrota
- - -
First अश्रवम्
áśravam
अश्रोव
áśrova
अश्रोम
áśroma
- - -
Injunctive
Third श्रोत्
śrót
श्रोताम्
śrótām
श्रुवन्
śruván
- - -
Second श्रोः
śróḥ
श्रोतम्
śrótam
श्रोत
śróta
- - -
First श्रवम्
śrávam
श्रोव
śróva
श्रोम
śróma
- - -
Subjunctive
Third श्रवत् / श्रवति
śrávat / śrávati
श्रवतः
śrávataḥ
श्रवन् / श्रवन्ति
śrávan / śrávanti
- - -
Second श्रवः / श्रवसि
śrávaḥ / śrávasi
श्रवथः
śrávathaḥ
श्रवथ
śrávatha
- - -
First श्रवाणि
śrávāṇi
श्रवाव
śrávāva
श्रवाम
śrávāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.