अषाढ

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Aryan *asaẓḍʰas, from *a- (un-, not) + *saẓḍʰas (conquered, overcome), from Proto-Indo-European *seǵʰ-tos. By surface analysis, अ- (a-) +‎ साढ (sāḍha).

Pronunciation

Adjective

अषाढ • (áṣāḍha) stem

  1. invincible, unconquerable

Declension

Masculine a-stem declension of अषाढ
singular dual plural
nominative अषाढः (áṣāḍhaḥ) अषाढौ (áṣāḍhau)
अषाढा¹ (áṣāḍhā¹)
अषाढाः (áṣāḍhāḥ)
अषाढासः¹ (áṣāḍhāsaḥ¹)
accusative अषाढम् (áṣāḍham) अषाढौ (áṣāḍhau)
अषाढा¹ (áṣāḍhā¹)
अषाढान् (áṣāḍhān)
instrumental अषाढेन (áṣāḍhena) अषाढाभ्याम् (áṣāḍhābhyām) अषाढैः (áṣāḍhaiḥ)
अषाढेभिः¹ (áṣāḍhebhiḥ¹)
dative अषाढाय (áṣāḍhāya) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
ablative अषाढात् (áṣāḍhāt) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
genitive अषाढस्य (áṣāḍhasya) अषाढयोः (áṣāḍhayoḥ) अषाढानाम् (áṣāḍhānām)
locative अषाढे (áṣāḍhe) अषाढयोः (áṣāḍhayoḥ) अषाढेषु (áṣāḍheṣu)
vocative अषाढ (áṣāḍha) अषाढौ (áṣāḍhau)
अषाढा¹ (áṣāḍhā¹)
अषाढाः (áṣāḍhāḥ)
अषाढासः¹ (áṣāḍhāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अषाढा
singular dual plural
nominative अषाढा (áṣāḍhā) अषाढे (áṣāḍhe) अषाढाः (áṣāḍhāḥ)
accusative अषाढाम् (áṣāḍhām) अषाढे (áṣāḍhe) अषाढाः (áṣāḍhāḥ)
instrumental अषाढया (áṣāḍhayā)
अषाढा¹ (áṣāḍhā¹)
अषाढाभ्याम् (áṣāḍhābhyām) अषाढाभिः (áṣāḍhābhiḥ)
dative अषाढायै (áṣāḍhāyai) अषाढाभ्याम् (áṣāḍhābhyām) अषाढाभ्यः (áṣāḍhābhyaḥ)
ablative अषाढायाः (áṣāḍhāyāḥ)
अषाढायै² (áṣāḍhāyai²)
अषाढाभ्याम् (áṣāḍhābhyām) अषाढाभ्यः (áṣāḍhābhyaḥ)
genitive अषाढायाः (áṣāḍhāyāḥ)
अषाढायै² (áṣāḍhāyai²)
अषाढयोः (áṣāḍhayoḥ) अषाढानाम् (áṣāḍhānām)
locative अषाढायाम् (áṣāḍhāyām) अषाढयोः (áṣāḍhayoḥ) अषाढासु (áṣāḍhāsu)
vocative अषाढे (áṣāḍhe) अषाढे (áṣāḍhe) अषाढाः (áṣāḍhāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अषाढ
singular dual plural
nominative अषाढम् (áṣāḍham) अषाढे (áṣāḍhe) अषाढानि (áṣāḍhāni)
अषाढा¹ (áṣāḍhā¹)
accusative अषाढम् (áṣāḍham) अषाढे (áṣāḍhe) अषाढानि (áṣāḍhāni)
अषाढा¹ (áṣāḍhā¹)
instrumental अषाढेन (áṣāḍhena) अषाढाभ्याम् (áṣāḍhābhyām) अषाढैः (áṣāḍhaiḥ)
अषाढेभिः¹ (áṣāḍhebhiḥ¹)
dative अषाढाय (áṣāḍhāya) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
ablative अषाढात् (áṣāḍhāt) अषाढाभ्याम् (áṣāḍhābhyām) अषाढेभ्यः (áṣāḍhebhyaḥ)
genitive अषाढस्य (áṣāḍhasya) अषाढयोः (áṣāḍhayoḥ) अषाढानाम् (áṣāḍhānām)
locative अषाढे (áṣāḍhe) अषाढयोः (áṣāḍhayoḥ) अषाढेषु (áṣāḍheṣu)
vocative अषाढ (áṣāḍha) अषाढे (áṣāḍhe) अषाढानि (áṣāḍhāni)
अषाढा¹ (áṣāḍhā¹)
  • ¹Vedic