अष्टाचत्वारिंशत्
Sanskrit
| ← 47 | ४८ 48 |
49 → [a], [b], [c] |
|---|---|---|
| Cardinal: अष्टचत्वारिंशत् (aṣṭacatvāriṃśat), अष्टाचत्वारिंशत् (aṣṭācatvāriṃśat) Ordinal: अष्टचत्वारिंश (aṣṭacatvāriṃśa), अष्टाचत्वारिंश (aṣṭācatvāriṃśa) | ||
Alternative scripts
Alternative scripts
- অষ্টাচত্বাৰিংশত্ (Assamese script)
- ᬅᬱ᭄ᬝᬵᬘᬢ᭄ᬯᬵᬭᬶᬂᬰᬢ᭄ (Balinese script)
- অষ্টাচত্বারিংশত্ (Bengali script)
- 𑰀𑰬𑰿𑰘𑰯𑰓𑰝𑰿𑰪𑰯𑰨𑰰𑰽𑰫𑰝𑰿 (Bhaiksuki script)
- 𑀅𑀱𑁆𑀝𑀸𑀘𑀢𑁆𑀯𑀸𑀭𑀺𑀁𑀰𑀢𑁆 (Brahmi script)
- အၑ္ဋာစတွာရိံၐတ် (Burmese script)
- અષ્ટાચત્વારિંશત્ (Gujarati script)
- ਅਸ਼੍ਟਾਚਤ੍ਵਾਰਿਂਸ਼ਤ੍ (Gurmukhi script)
- 𑌅𑌷𑍍𑌟𑌾𑌚𑌤𑍍𑌵𑌾𑌰𑌿𑌂𑌶𑌤𑍍 (Grantha script)
- ꦄꦰ꧀ꦛꦴꦕꦠ꧀ꦮꦴꦫꦶꦁꦯꦠ꧀ (Javanese script)
- 𑂃𑂭𑂹𑂗𑂰𑂒𑂞𑂹𑂫𑂰𑂩𑂱𑂁𑂬𑂞𑂹 (Kaithi script)
- ಅಷ್ಟಾಚತ್ವಾರಿಂಶತ್ (Kannada script)
- អឞ្ដាចត្វារិំឝត៑ (Khmer script)
- ອຩ຺ຏາຈຕ຺ວາຣິໍຨຕ຺ (Lao script)
- അഷ്ടാചത്വാരിംശത് (Malayalam script)
- ᠠᢢᢞᠠ᠊ᠠᢜᠠᢠᠣᠸᠠᢇᢀ᠋ᡵᡳᡧᠠᢠ (Manchu script)
- 𑘀𑘬𑘿𑘘𑘰𑘓𑘝𑘿𑘪𑘰𑘨𑘱𑘽𑘫𑘝𑘿 (Modi script)
- ᠠᢔᢌᠠᢗᢋᠠᢐᢦᠠᢀ᠋ᠷᠢᠱᠠᢐ (Mongolian script)
- 𑦠𑧌𑧠𑦸𑧑𑦳𑦽𑧠𑧊𑧑𑧈𑧒𑧞𑧋𑦽𑧠 (Nandinagari script)
- 𑐀𑐲𑑂𑐚𑐵𑐔𑐟𑑂𑐰𑐵𑐬𑐶𑑄𑐱𑐟𑑂 (Newa script)
- ଅଷ୍ଟାଚତ୍ଵାରିଂଶତ୍ (Odia script)
- ꢂꢰ꣄ꢜꢵꢗꢡ꣄ꢮꢵꢬꢶꢀꢯꢡ꣄ (Saurashtra script)
- 𑆃𑆰𑇀𑆛𑆳𑆖𑆠𑇀𑆮𑆳𑆫𑆴𑆁𑆯𑆠𑇀 (Sharada script)
- 𑖀𑖬𑖿𑖘𑖯𑖓𑖝𑖿𑖪𑖯𑖨𑖰𑖽𑖫𑖝𑖿 (Siddham script)
- අෂ්ටාචත්වාරිංශත් (Sinhalese script)
- 𑩐𑪀 𑪙𑩦𑩛𑩡𑩫 𑪙𑩾𑩛𑩼𑩑𑪖𑩿𑩫 𑪙 (Soyombo script)
- 𑚀𑚶𑚔𑚭𑚏𑚙𑚶𑚦𑚭𑚤𑚮𑚫𑚧𑚙𑚶 (Takri script)
- அஷ்டாசத்வாரிஂஶத் (Tamil script)
- అష్టాచత్వారింశత్ (Telugu script)
- อษฺฏาจตฺวาริํศตฺ (Thai script)
- ཨ་ཥྚཱ་ཙ་ཏྭཱ་རིཾ་ཤ་ཏ྄ (Tibetan script)
- 𑒁𑒭𑓂𑒙𑒰𑒔𑒞𑓂𑒫𑒰𑒩𑒱𑓀𑒬𑒞𑓂 (Tirhuta script)
- 𑨀𑨯𑩇𑨔𑨊𑨣𑨙𑩇𑨭𑨊𑨫𑨁𑨸𑨮𑨙𑨴 (Zanabazar Square script)
Etymology
From अष्ट (aṣṭá, “eight”) + चत्वारिंशत् (catvāriṃśát, “forty”).
Pronunciation
- (Vedic) IPA(key): /ɐʂ.ʈɑ́ː.t͡ɕɐt.ʋɑː.ɾĩ.ɕɐt/
- (Classical Sanskrit) IPA(key): /ɐʂ.ʈɑː.t͡ɕɐt̪.ʋɑː.ɾĩ.ɕɐt̪/
Numeral
अष्टाचत्वारिंशत् • (aṣṭā́catvāriṃśat) f
- forty-eight
- c. 700 BCE, Śatapatha Brāhmaṇa 10.4.2.13:
- पञ्चदशात्मनो ऽकुरुत अष्टाचत्वारिंशद् इष्टकान्त् स नैव व्याप्नोत्
- pañcadaśātmano ʼkuruta aṣṭācatvāriṃśad iṣṭakānt sa naiva vyāpnot
- He made himself fifteen bodies of forty-eight bricks each: he did not succeed.
- पञ्चदशात्मनो ऽकुरुत अष्टाचत्वारिंशद् इष्टकान्त् स नैव व्याप्नोत्
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | अष्टाचत्वारिंशत् (aṣṭā́catvāriṃśat) | अष्टाचत्वारिंशतौ (aṣṭā́catvāriṃśatau) अष्टाचत्वारिंशता¹ (aṣṭā́catvāriṃśatā¹) |
अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ) |
| accusative | अष्टाचत्वारिंशतम् (aṣṭā́catvāriṃśatam) | अष्टाचत्वारिंशतौ (aṣṭā́catvāriṃśatau) अष्टाचत्वारिंशता¹ (aṣṭā́catvāriṃśatā¹) |
अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ) |
| instrumental | अष्टाचत्वारिंशता (aṣṭā́catvāriṃśatā) | अष्टाचत्वारिंशद्भ्याम् (aṣṭā́catvāriṃśadbhyām) | अष्टाचत्वारिंशद्भिः (aṣṭā́catvāriṃśadbhiḥ) |
| dative | अष्टाचत्वारिंशते (aṣṭā́catvāriṃśate) | अष्टाचत्वारिंशद्भ्याम् (aṣṭā́catvāriṃśadbhyām) | अष्टाचत्वारिंशद्भ्यः (aṣṭā́catvāriṃśadbhyaḥ) |
| ablative | अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ) | अष्टाचत्वारिंशद्भ्याम् (aṣṭā́catvāriṃśadbhyām) | अष्टाचत्वारिंशद्भ्यः (aṣṭā́catvāriṃśadbhyaḥ) |
| genitive | अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ) | अष्टाचत्वारिंशतोः (aṣṭā́catvāriṃśatoḥ) | अष्टाचत्वारिंशताम् (aṣṭā́catvāriṃśatām) |
| locative | अष्टाचत्वारिंशति (aṣṭā́catvāriṃśati) | अष्टाचत्वारिंशतोः (aṣṭā́catvāriṃśatoḥ) | अष्टाचत्वारिंशत्सु (aṣṭā́catvāriṃśatsu) |
| vocative | अष्टाचत्वारिंशत् (áṣṭācatvāriṃśat) | अष्टाचत्वारिंशतौ (áṣṭācatvāriṃśatau) अष्टाचत्वारिंशता¹ (áṣṭācatvāriṃśatā¹) |
अष्टाचत्वारिंशतः (áṣṭācatvāriṃśataḥ) |
- ¹Vedic
Descendants
- Dardic:
- Kashmiri: अरता॑जिह् (aratā॑jih)
- Pali: aṭṭhacattārīsaṃ
- Prakrit: 𑀅𑀝𑁆𑀞𑀘𑀢𑁆𑀢𑀸𑀮𑀻𑀲 (aṭṭhacattālīsa), 𑀅𑀝𑁆𑀞𑀢𑀸𑀮𑀻𑀲 (aṭṭhatālīsa), 𑀅𑀝𑁆𑀞𑀬𑀸𑀮 (aṭṭhayāla), 𑀅𑀟𑀬𑀸𑀮 (aḍayāla), 𑀅𑀟𑀬𑀸𑀮𑀻𑀲 (aḍayālīsa) (see there for further descendants)
References
- Monier Williams (1899) “अष्टाचत्वारिंशत्”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 116, column 3.
- Turner, Ralph Lilley (1969–1985) “aṣṭā́catvāriṁśat”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 41