अष्टाचत्वारिंशत्

Sanskrit

Sanskrit numbers (edit)
 ←  47 ४८
48
49  → [a], [b], [c]
    Cardinal: अष्टचत्वारिंशत् (aṣṭacatvāriṃśat), अष्टाचत्वारिंशत् (aṣṭācatvāriṃśat)
    Ordinal: अष्टचत्वारिंश (aṣṭacatvāriṃśa), अष्टाचत्वारिंश (aṣṭācatvāriṃśa)

Alternative scripts

Etymology

From अष्ट (aṣṭá, eight) +‎ चत्वारिंशत् (catvāriṃśát, forty).

Pronunciation

Numeral

अष्टाचत्वारिंशत् • (aṣṭā́catvāriṃśatf

  1. forty-eight
    • c. 700 BCE, Śatapatha Brāhmaṇa 10.4.2.13:
      पञ्चदशात्मनो ऽकुरुत अष्टाचत्वारिंशद् इष्टकान्त् स नैव व्याप्नोत्
      pañcadaśātmano ʼkuruta aṣṭācatvāriṃśad iṣṭakānt sa naiva vyāpnot
      He made himself fifteen bodies of forty-eight bricks each: he did not succeed.

Declension

Feminine root-stem declension of अष्टाचत्वारिंशत्
singular dual plural
nominative अष्टाचत्वारिंशत् (aṣṭā́catvāriṃśat) अष्टाचत्वारिंशतौ (aṣṭā́catvāriṃśatau)
अष्टाचत्वारिंशता¹ (aṣṭā́catvāriṃśatā¹)
अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ)
accusative अष्टाचत्वारिंशतम् (aṣṭā́catvāriṃśatam) अष्टाचत्वारिंशतौ (aṣṭā́catvāriṃśatau)
अष्टाचत्वारिंशता¹ (aṣṭā́catvāriṃśatā¹)
अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ)
instrumental अष्टाचत्वारिंशता (aṣṭā́catvāriṃśatā) अष्टाचत्वारिंशद्भ्याम् (aṣṭā́catvāriṃśadbhyām) अष्टाचत्वारिंशद्भिः (aṣṭā́catvāriṃśadbhiḥ)
dative अष्टाचत्वारिंशते (aṣṭā́catvāriṃśate) अष्टाचत्वारिंशद्भ्याम् (aṣṭā́catvāriṃśadbhyām) अष्टाचत्वारिंशद्भ्यः (aṣṭā́catvāriṃśadbhyaḥ)
ablative अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ) अष्टाचत्वारिंशद्भ्याम् (aṣṭā́catvāriṃśadbhyām) अष्टाचत्वारिंशद्भ्यः (aṣṭā́catvāriṃśadbhyaḥ)
genitive अष्टाचत्वारिंशतः (aṣṭā́catvāriṃśataḥ) अष्टाचत्वारिंशतोः (aṣṭā́catvāriṃśatoḥ) अष्टाचत्वारिंशताम् (aṣṭā́catvāriṃśatām)
locative अष्टाचत्वारिंशति (aṣṭā́catvāriṃśati) अष्टाचत्वारिंशतोः (aṣṭā́catvāriṃśatoḥ) अष्टाचत्वारिंशत्सु (aṣṭā́catvāriṃśatsu)
vocative अष्टाचत्वारिंशत् (áṣṭācatvāriṃśat) अष्टाचत्वारिंशतौ (áṣṭācatvāriṃśatau)
अष्टाचत्वारिंशता¹ (áṣṭācatvāriṃśatā¹)
अष्टाचत्वारिंशतः (áṣṭācatvāriṃśataḥ)
  • ¹Vedic

Descendants

References