असाधारण
Hindi
Etymology
Borrowed from Sanskrit असाधारण (asādhāraṇa).
Pronunciation
- (Delhi) IPA(key): /ə.sɑː.d̪ʱɑː.ɾəɳ/, [ɐ.säː.d̪ʱäː.ɾɐ̃ɳ]
Adjective
असाधारण • (asādhāraṇ) (indeclinable)
- extraordinary, special
- uncommon, unusual
- Synonym: ग़ैर-मामूली (ġair-māmūlī)
- Antonym: साधारण (sādhāraṇ)
Sanskrit
Etymology
Compounded from अ- (a-, “not”) + साधारण (sādhāraṇa, “common”).
Pronunciation
- (Vedic) IPA(key): /ɐ.sɑ́ː.dʱɑː.ɾɐ.ɳɐ/
- (Classical Sanskrit) IPA(key): /ɐ.s̪ɑː.d̪ʱɑː.ɾɐ.ɳɐ/
Adjective
असाधारण • (asādhāraṇa) stem
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | असाधारणः (asādhāraṇaḥ) | असाधारणौ (asādhāraṇau) असाधारणा¹ (asādhāraṇā¹) |
असाधारणाः (asādhāraṇāḥ) असाधारणासः¹ (asādhāraṇāsaḥ¹) |
| accusative | असाधारणम् (asādhāraṇam) | असाधारणौ (asādhāraṇau) असाधारणा¹ (asādhāraṇā¹) |
असाधारणान् (asādhāraṇān) |
| instrumental | असाधारणेन (asādhāraṇena) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणैः (asādhāraṇaiḥ) असाधारणेभिः¹ (asādhāraṇebhiḥ¹) |
| dative | असाधारणाय (asādhāraṇāya) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
| ablative | असाधारणात् (asādhāraṇāt) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
| genitive | असाधारणस्य (asādhāraṇasya) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणानाम् (asādhāraṇānām) |
| locative | असाधारणे (asādhāraṇe) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणेषु (asādhāraṇeṣu) |
| vocative | असाधारण (asādhāraṇa) | असाधारणौ (asādhāraṇau) असाधारणा¹ (asādhāraṇā¹) |
असाधारणाः (asādhāraṇāḥ) असाधारणासः¹ (asādhāraṇāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | असाधारणा (asādhāraṇā) | असाधारणे (asādhāraṇe) | असाधारणाः (asādhāraṇāḥ) |
| accusative | असाधारणाम् (asādhāraṇām) | असाधारणे (asādhāraṇe) | असाधारणाः (asādhāraṇāḥ) |
| instrumental | असाधारणया (asādhāraṇayā) असाधारणा¹ (asādhāraṇā¹) |
असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणाभिः (asādhāraṇābhiḥ) |
| dative | असाधारणायै (asādhāraṇāyai) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणाभ्यः (asādhāraṇābhyaḥ) |
| ablative | असाधारणायाः (asādhāraṇāyāḥ) असाधारणायै² (asādhāraṇāyai²) |
असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणाभ्यः (asādhāraṇābhyaḥ) |
| genitive | असाधारणायाः (asādhāraṇāyāḥ) असाधारणायै² (asādhāraṇāyai²) |
असाधारणयोः (asādhāraṇayoḥ) | असाधारणानाम् (asādhāraṇānām) |
| locative | असाधारणायाम् (asādhāraṇāyām) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणासु (asādhāraṇāsu) |
| vocative | असाधारणे (asādhāraṇe) | असाधारणे (asādhāraṇe) | असाधारणाः (asādhāraṇāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | असाधारणम् (asādhāraṇam) | असाधारणे (asādhāraṇe) | असाधारणानि (asādhāraṇāni) असाधारणा¹ (asādhāraṇā¹) |
| accusative | असाधारणम् (asādhāraṇam) | असाधारणे (asādhāraṇe) | असाधारणानि (asādhāraṇāni) असाधारणा¹ (asādhāraṇā¹) |
| instrumental | असाधारणेन (asādhāraṇena) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणैः (asādhāraṇaiḥ) असाधारणेभिः¹ (asādhāraṇebhiḥ¹) |
| dative | असाधारणाय (asādhāraṇāya) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
| ablative | असाधारणात् (asādhāraṇāt) | असाधारणाभ्याम् (asādhāraṇābhyām) | असाधारणेभ्यः (asādhāraṇebhyaḥ) |
| genitive | असाधारणस्य (asādhāraṇasya) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणानाम् (asādhāraṇānām) |
| locative | असाधारणे (asādhāraṇe) | असाधारणयोः (asādhāraṇayoḥ) | असाधारणेषु (asādhāraṇeṣu) |
| vocative | असाधारण (asādhāraṇa) | असाधारणे (asādhāraṇe) | असाधारणानि (asādhāraṇāni) असाधारणा¹ (asādhāraṇā¹) |
- ¹Vedic
References
- Monier Williams (1899) “असाधारण”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 120.