साधारण
Hindi
Etymology
Borrowed from Sanskrit साधारण (sādhāraṇa).
Pronunciation
- (Delhi) IPA(key): /sɑː.d̪ʱɑː.ɾəɳ/, [säː.d̪ʱäː.ɾɐ̃ɳ]
Adjective
साधारण • (sādhāraṇ) (indeclinable, Urdu spelling سادھارن)
Sanskrit
Adjective
साधारण • (sādhāraṇa)
- common, ordinary
- "having or resting on the same support or basis", belonging or applicable to many or all, general, common to all, universal, common to (genitive, dative, instrumental with and without सह (saha), or compound)
- like, equal or similar to (instrumental or compound)
- behaving alike
- having something of two opposite properties, occupying a middle position, mean (between two extremes e.g. "neither too dry nor too wet", "neither too cool nor too hot")
- (logic) belonging to more than the one instance alleged (one of the three divisions of the fallacy called अनैकान्तिक (anaikāntika))
- generic
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारणः (sādhāraṇaḥ) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
| accusative | साधारणम् (sādhāraṇam) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणान् (sādhāraṇān) |
| instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
| dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
| locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
| vocative | साधारण (sādhāraṇa) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारणा (sādhāraṇā) | साधारणे (sādhāraṇe) | साधारणाः (sādhāraṇāḥ) |
| accusative | साधारणाम् (sādhāraṇām) | साधारणे (sādhāraṇe) | साधारणाः (sādhāraṇāḥ) |
| instrumental | साधारणया (sādhāraṇayā) साधारणा¹ (sādhāraṇā¹) |
साधारणाभ्याम् (sādhāraṇābhyām) | साधारणाभिः (sādhāraṇābhiḥ) |
| dative | साधारणायै (sādhāraṇāyai) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणाभ्यः (sādhāraṇābhyaḥ) |
| ablative | साधारणायाः (sādhāraṇāyāḥ) साधारणायै² (sādhāraṇāyai²) |
साधारणाभ्याम् (sādhāraṇābhyām) | साधारणाभ्यः (sādhāraṇābhyaḥ) |
| genitive | साधारणायाः (sādhāraṇāyāḥ) साधारणायै² (sādhāraṇāyai²) |
साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
| locative | साधारणायाम् (sādhāraṇāyām) | साधारणयोः (sādhāraṇayoḥ) | साधारणासु (sādhāraṇāsu) |
| vocative | साधारणे (sādhāraṇe) | साधारणे (sādhāraṇe) | साधारणाः (sādhāraṇāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
| accusative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
| instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
| dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
| locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
| vocative | साधारण (sādhāraṇa) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
- ¹Vedic
Noun
साधारण • (sādhāraṇa) stem, m
- name of the 44th (or 18th) year of Jupiter's cycle of 60 years
- a twig of bamboo (perhaps used as a bolt)
- (or n?) name of a Nyaya work by गादधर (Gādadhara)
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारणः (sādhāraṇaḥ) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
| accusative | साधारणम् (sādhāraṇam) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणान् (sādhāraṇān) |
| instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
| dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
| locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
| vocative | साधारण (sādhāraṇa) | साधारणौ (sādhāraṇau) साधारणा¹ (sādhāraṇā¹) |
साधारणाः (sādhāraṇāḥ) साधारणासः¹ (sādhāraṇāsaḥ¹) |
- ¹Vedic
Noun
साधारण • (sādhāraṇa) stem, n
- something in common, a league or alliance with (compound)
- a common rule or one generally applicable
- a generic property, a character common to all the individuals of a species or to all the species of a genus etc.
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
| accusative | साधारणम् (sādhāraṇam) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
| instrumental | साधारणेन (sādhāraṇena) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणैः (sādhāraṇaiḥ) साधारणेभिः¹ (sādhāraṇebhiḥ¹) |
| dative | साधारणाय (sādhāraṇāya) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| ablative | साधारणात् (sādhāraṇāt) | साधारणाभ्याम् (sādhāraṇābhyām) | साधारणेभ्यः (sādhāraṇebhyaḥ) |
| genitive | साधारणस्य (sādhāraṇasya) | साधारणयोः (sādhāraṇayoḥ) | साधारणानाम् (sādhāraṇānām) |
| locative | साधारणे (sādhāraṇe) | साधारणयोः (sādhāraṇayoḥ) | साधारणेषु (sādhāraṇeṣu) |
| vocative | साधारण (sādhāraṇa) | साधारणे (sādhāraṇe) | साधारणानि (sādhāraṇāni) साधारणा¹ (sādhāraṇā¹) |
- ¹Vedic
Descendants
- Hindi: साधारण (sādhāraṇ)
- Khmer: សាធារណៈ (saathiərĕəʼnaʼ)
- Lao: ສາທາລະນະ (sā thā la na)
- Malay: sederhana (“simple”)
- Indonesian: sederhana
- Pali: sādhāraṇa
- Tamil: சாதாரணம் (cātāraṇam)
- Thai: สาธารณะ (sǎa-taa-rá-ná)
- Urdu: سادھارن
References
- Monier Williams (1899) “साधारण”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 1202.