आयाम

Hindi

Etymology

Learned borrowing from Sanskrit आयाम (āyāma), ultimately from the root आयम् (āyam), which is from आ- (ā-) +‎ यम् (yam).

Pronunciation

  • (Delhi) IPA(key): /ɑː.jɑːm/, [äː.jä̃ːm]

Noun

आयाम • (āyāmm

  1. extending, stretching
  2. (mensuration) breadth

Declension

Declension of आयाम (masc cons-stem)
singular plural
direct आयाम
āyām
आयाम
āyām
oblique आयाम
āyām
आयामों
āyāmõ
vocative आयाम
āyām
आयामो
āyāmo

References

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of आयम् (āyam).

Pronunciation

Noun

आयाम • (āyāma) stemm

  1. stretching, extending
  2. restraining, restrained, stopping
  3. expansion, length (either in space or time)
  4. (mensuration) breadth

Declension

Masculine a-stem declension of आयाम
singular dual plural
nominative आयामः (āyāmaḥ) आयामौ (āyāmau)
आयामा¹ (āyāmā¹)
आयामाः (āyāmāḥ)
आयामासः¹ (āyāmāsaḥ¹)
accusative आयामम् (āyāmam) आयामौ (āyāmau)
आयामा¹ (āyāmā¹)
आयामान् (āyāmān)
instrumental आयामेन (āyāmena) आयामाभ्याम् (āyāmābhyām) आयामैः (āyāmaiḥ)
आयामेभिः¹ (āyāmebhiḥ¹)
dative आयामाय (āyāmāya) आयामाभ्याम् (āyāmābhyām) आयामेभ्यः (āyāmebhyaḥ)
ablative आयामात् (āyāmāt) आयामाभ्याम् (āyāmābhyām) आयामेभ्यः (āyāmebhyaḥ)
genitive आयामस्य (āyāmasya) आयामयोः (āyāmayoḥ) आयामानाम् (āyāmānām)
locative आयामे (āyāme) आयामयोः (āyāmayoḥ) आयामेषु (āyāmeṣu)
vocative आयाम (āyāma) आयामौ (āyāmau)
आयामा¹ (āyāmā¹)
आयामाः (āyāmāḥ)
आयामासः¹ (āyāmāsaḥ¹)
  • ¹Vedic

Derived terms

References