प्राणायाम

Sanskrit

Alternative forms

Etymology

Compound of प्राण (prāṇá, life force, vital energy, the breath) +‎ आयाम (āyāma, lengthening, extending, stretching).

Pronunciation

Noun

प्राणायाम • (prāṇāyāma) stemm

  1. pranayama

Declension

Masculine a-stem declension of प्राणायाम
singular dual plural
nominative प्राणायामः (prāṇāyāmaḥ) प्राणायामौ (prāṇāyāmau)
प्राणायामा¹ (prāṇāyāmā¹)
प्राणायामाः (prāṇāyāmāḥ)
प्राणायामासः¹ (prāṇāyāmāsaḥ¹)
accusative प्राणायामम् (prāṇāyāmam) प्राणायामौ (prāṇāyāmau)
प्राणायामा¹ (prāṇāyāmā¹)
प्राणायामान् (prāṇāyāmān)
instrumental प्राणायामेन (prāṇāyāmena) प्राणायामाभ्याम् (prāṇāyāmābhyām) प्राणायामैः (prāṇāyāmaiḥ)
प्राणायामेभिः¹ (prāṇāyāmebhiḥ¹)
dative प्राणायामाय (prāṇāyāmāya) प्राणायामाभ्याम् (prāṇāyāmābhyām) प्राणायामेभ्यः (prāṇāyāmebhyaḥ)
ablative प्राणायामात् (prāṇāyāmāt) प्राणायामाभ्याम् (prāṇāyāmābhyām) प्राणायामेभ्यः (prāṇāyāmebhyaḥ)
genitive प्राणायामस्य (prāṇāyāmasya) प्राणायामयोः (prāṇāyāmayoḥ) प्राणायामानाम् (prāṇāyāmānām)
locative प्राणायामे (prāṇāyāme) प्राणायामयोः (prāṇāyāmayoḥ) प्राणायामेषु (prāṇāyāmeṣu)
vocative प्राणायाम (prāṇāyāma) प्राणायामौ (prāṇāyāmau)
प्राणायामा¹ (prāṇāyāmā¹)
प्राणायामाः (prāṇāyāmāḥ)
प्राणायामासः¹ (prāṇāyāmāsaḥ¹)
  • ¹Vedic

References

  • Monier Williams (1899) “प्राणायाम”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 706, column 1.
  • Hellwig, Oliver (2010–2025) “prāṇāyāma”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.