इन

Hindi

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Delhi) IPA(key): /ɪn/, [ɪ̃n]

Pronoun

इन • (in) (Urdu spelling ان)

  1. indirect singular of यह (yah); these, him, her, it
    इन मकानों में छह कमरे हैं
    in makānõ mẽ chah kamre ha͠i
    In these houses there are six rooms
    इनको पैसे दे दोinko paise de doGive money to him
    इनको पैसे दे दोinko paise de doGive money to her
    इन लोin loTake these

Usage notes

  • Used for singular referents to convey respect; if no additional respect is to be conveyed, then इस (is) is used.

See also

References

Khaling

Etymology

From (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronoun

इन (in)

  1. you (singular)

References

  • इन”, in खालिङ - नेपाली - अङ्‍ग्रेजी शब्दकोश (Khaling - Nepali - English Dictionary), Nepal: SIL International, 2016.

Sanskrit

Alternative scripts

Etymology

From (i); alternately, from इन् (in).

Pronunciation

Noun

इन • (iná) stemm

  1. a lord, master
  2. a king

Declension

Masculine a-stem declension of इन
singular dual plural
nominative इनः (ináḥ) इनौ (inaú)
इना¹ (inā́¹)
इनाः (inā́ḥ)
इनासः¹ (inā́saḥ¹)
accusative इनम् (inám) इनौ (inaú)
इना¹ (inā́¹)
इनान् (inā́n)
instrumental इनेन (inéna) इनाभ्याम् (inā́bhyām) इनैः (inaíḥ)
इनेभिः¹ (inébhiḥ¹)
dative इनाय (inā́ya) इनाभ्याम् (inā́bhyām) इनेभ्यः (inébhyaḥ)
ablative इनात् (inā́t) इनाभ्याम् (inā́bhyām) इनेभ्यः (inébhyaḥ)
genitive इनस्य (inásya) इनयोः (ináyoḥ) इनानाम् (inā́nām)
locative इने (iné) इनयोः (ináyoḥ) इनेषु (inéṣu)
vocative इन (ína) इनौ (ínau)
इना¹ (ínā¹)
इनाः (ínāḥ)
इनासः¹ (ínāsaḥ¹)
  • ¹Vedic

Adjective

इन • (iná) stem

  1. able, strong, energetic, determined, bold
  2. powerful, mighty
  3. wild
  4. glorious

Declension

Masculine a-stem declension of इन
singular dual plural
nominative इनः (ináḥ) इनौ (inaú)
इना¹ (inā́¹)
इनाः (inā́ḥ)
इनासः¹ (inā́saḥ¹)
accusative इनम् (inám) इनौ (inaú)
इना¹ (inā́¹)
इनान् (inā́n)
instrumental इनेन (inéna) इनाभ्याम् (inā́bhyām) इनैः (inaíḥ)
इनेभिः¹ (inébhiḥ¹)
dative इनाय (inā́ya) इनाभ्याम् (inā́bhyām) इनेभ्यः (inébhyaḥ)
ablative इनात् (inā́t) इनाभ्याम् (inā́bhyām) इनेभ्यः (inébhyaḥ)
genitive इनस्य (inásya) इनयोः (ináyoḥ) इनानाम् (inā́nām)
locative इने (iné) इनयोः (ináyoḥ) इनेषु (inéṣu)
vocative इन (ína) इनौ (ínau)
इना¹ (ínā¹)
इनाः (ínāḥ)
इनासः¹ (ínāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of इना
singular dual plural
nominative इना (inā́) इने (iné) इनाः (inā́ḥ)
accusative इनाम् (inā́m) इने (iné) इनाः (inā́ḥ)
instrumental इनया (ináyā)
इना¹ (inā́¹)
इनाभ्याम् (inā́bhyām) इनाभिः (inā́bhiḥ)
dative इनायै (inā́yai) इनाभ्याम् (inā́bhyām) इनाभ्यः (inā́bhyaḥ)
ablative इनायाः (inā́yāḥ)
इनायै² (inā́yai²)
इनाभ्याम् (inā́bhyām) इनाभ्यः (inā́bhyaḥ)
genitive इनायाः (inā́yāḥ)
इनायै² (inā́yai²)
इनयोः (ináyoḥ) इनानाम् (inā́nām)
locative इनायाम् (inā́yām) इनयोः (ináyoḥ) इनासु (inā́su)
vocative इने (íne) इने (íne) इनाः (ínāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इन
singular dual plural
nominative इनम् (inám) इने (iné) इनानि (inā́ni)
इना¹ (inā́¹)
accusative इनम् (inám) इने (iné) इनानि (inā́ni)
इना¹ (inā́¹)
instrumental इनेन (inéna) इनाभ्याम् (inā́bhyām) इनैः (inaíḥ)
इनेभिः¹ (inébhiḥ¹)
dative इनाय (inā́ya) इनाभ्याम् (inā́bhyām) इनेभ्यः (inébhyaḥ)
ablative इनात् (inā́t) इनाभ्याम् (inā́bhyām) इनेभ्यः (inébhyaḥ)
genitive इनस्य (inásya) इनयोः (ináyoḥ) इनानाम् (inā́nām)
locative इने (iné) इनयोः (ináyoḥ) इनेषु (inéṣu)
vocative इन (ína) इने (íne) इनानि (ínāni)
इना¹ (ínā¹)
  • ¹Vedic