उपरूपक

Sanskrit

Etymology

उप- (upa-, inferior) +‎ रूपक (rūpaka, drama)

Noun

उपरूपक • (uparūpaka) stemn

  1. (drama) a drama of one of the eighteen lesser classes (Sāh.)

Declension

Neuter a-stem declension of उपरूपक
singular dual plural
nominative उपरूपकम् (uparūpakam) उपरूपके (uparūpake) उपरूपकानि (uparūpakāni)
accusative उपरूपकम् (uparūpakam) उपरूपके (uparūpake) उपरूपकानि (uparūpakāni)
instrumental उपरूपकेन (uparūpakena) उपरूपकाभ्याम् (uparūpakābhyām) उपरूपकैः (uparūpakaiḥ)
dative उपरूपकाय (uparūpakāya) उपरूपकाभ्याम् (uparūpakābhyām) उपरूपकेभ्यः (uparūpakebhyaḥ)
ablative उपरूपकात् (uparūpakāt) उपरूपकाभ्याम् (uparūpakābhyām) उपरूपकेभ्यः (uparūpakebhyaḥ)
genitive उपरूपकस्य (uparūpakasya) उपरूपकयोः (uparūpakayoḥ) उपरूपकानाम् (uparūpakānām)
locative उपरूपके (uparūpake) उपरूपकयोः (uparūpakayoḥ) उपरूपकेषु (uparūpakeṣu)
vocative उपरूपक (uparūpaka) उपरूपके (uparūpake) उपरूपकानि (uparūpakāni)

References