रूपक

Hindi

Chemical element
रू Next: ताम्र (tāmra) (ता)

Noun

रूपक • (rūpakm (Urdu spelling روپگ)

  1. nickel

Declension

Declension of रूपक (masc cons-stem)
singular plural
direct रूपक
rūpak
रूपक
rūpak
oblique रूपक
rūpak
रूपकों
rūpakõ
vocative रूपक
rūpak
रूपको
rūpako

Proper noun

रूपक • (rūpakm

  1. (Indian classical music) the name of a tala, having 7 matras split into 3 vibhags of 3, 2, and 2 matras, respectively
    Synonym: रूपक ताल (rūpak tāl)

Sanskrit

Adjective

रूपक • (rūpaka)

  1. having form, figurative, metaphorical (Sāh.)

Declension

Masculine a-stem declension of रूपक
singular dual plural
nominative रूपकः (rūpakaḥ) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
accusative रूपकम् (rūpakam) रूपकौ (rūpakau) रूपकान् (rūpakān)
instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)
vocative रूपक (rūpaka) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
Feminine ā-stem declension of रूपक
singular dual plural
nominative रूपका (rūpakā) रूपके (rūpake) रूपकाः (rūpakāḥ)
accusative रूपकाम् (rūpakām) रूपके (rūpake) रूपकाः (rūpakāḥ)
instrumental रूपकया (rūpakayā) रूपकाभ्याम् (rūpakābhyām) रूपकाभिः (rūpakābhiḥ)
dative रूपकायै (rūpakāyai) रूपकाभ्याम् (rūpakābhyām) रूपकाभ्यः (rūpakābhyaḥ)
ablative रूपकायाः (rūpakāyāḥ) रूपकाभ्याम् (rūpakābhyām) रूपकाभ्यः (rūpakābhyaḥ)
genitive रूपकायाः (rūpakāyāḥ) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
locative रूपकायाम् (rūpakāyām) रूपकयोः (rūpakayoḥ) रूपकासु (rūpakāsu)
vocative रूपके (rūpake) रूपके (rūpake) रूपकाः (rūpakāḥ)
Neuter a-stem declension of रूपक
singular dual plural
nominative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
accusative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)
vocative रूपक (rūpaka) रूपके (rūpake) रूपकाणि (rūpakāṇi)

Noun

रूपक • (rūpaka) stemm

  1. a certain coin (Var., Pañcat., etc.)
  2. (music) a kind of measure (Saṃgīt.)

Declension

Masculine a-stem declension of रूपक
singular dual plural
nominative रूपकः (rūpakaḥ) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)
accusative रूपकम् (rūpakam) रूपकौ (rūpakau) रूपकान् (rūpakān)
instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)
vocative रूपक (rūpaka) रूपकौ (rūpakau) रूपकाः (rūpakāḥ)

Noun

रूपक • (rūpaka) stemn

  1. form, shape, appearance (MBh., Kāv., etc.)
  2. likeness, image (AitBr., Kathās.)
  3. sign, symptom (W.)
  4. kind, species (MaitrUp.)
  5. figure of speech, metaphor, simile, comparison (Kāvyād., Sāh., etc.)
  6. drama, play (Daśar., Sāh., etc.)
  7. a certain weight (L.)

Declension

Neuter a-stem declension of रूपक
singular dual plural
nominative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
accusative रूपकम् (rūpakam) रूपके (rūpake) रूपकाणि (rūpakāṇi)
instrumental रूपकेण (rūpakeṇa) रूपकाभ्याम् (rūpakābhyām) रूपकैः (rūpakaiḥ)
dative रूपकाय (rūpakāya) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
ablative रूपकात् (rūpakāt) रूपकाभ्याम् (rūpakābhyām) रूपकेभ्यः (rūpakebhyaḥ)
genitive रूपकस्य (rūpakasya) रूपकयोः (rūpakayoḥ) रूपकाणाम् (rūpakāṇām)
locative रूपके (rūpake) रूपकयोः (rūpakayoḥ) रूपकेषु (rūpakeṣu)
vocative रूपक (rūpaka) रूपके (rūpake) रूपकाणि (rūpakāṇi)

Descendants

  • Telugu: రూపకము (rūpakamu)

References