ऋणिनी

Sanskrit

Alternative scripts

Etymology

From ऋण (ṛṇa, debt, obligation) +‎ -इनी (-inī).

Pronunciation

Adjective

ऋणिनी • (ṛṇinī) stem

  1. feminine of ऋणिन् (ṛṇin)

Noun

ऋणिनी • (ṛṇinī) stemf (masculine ऋणिन्)

  1. female debtor

Declension

Feminine ī-stem declension of ऋणिनी
singular dual plural
nominative ऋणिनी (ṛṇinī) ऋणिन्यौ (ṛṇinyau)
ऋणिनी¹ (ṛṇinī¹)
ऋणिन्यः (ṛṇinyaḥ)
ऋणिनीः¹ (ṛṇinīḥ¹)
accusative ऋणिनीम् (ṛṇinīm) ऋणिन्यौ (ṛṇinyau)
ऋणिनी¹ (ṛṇinī¹)
ऋणिनीः (ṛṇinīḥ)
instrumental ऋणिन्या (ṛṇinyā) ऋणिनीभ्याम् (ṛṇinībhyām) ऋणिनीभिः (ṛṇinībhiḥ)
dative ऋणिन्यै (ṛṇinyai) ऋणिनीभ्याम् (ṛṇinībhyām) ऋणिनीभ्यः (ṛṇinībhyaḥ)
ablative ऋणिन्याः (ṛṇinyāḥ)
ऋणिन्यै² (ṛṇinyai²)
ऋणिनीभ्याम् (ṛṇinībhyām) ऋणिनीभ्यः (ṛṇinībhyaḥ)
genitive ऋणिन्याः (ṛṇinyāḥ)
ऋणिन्यै² (ṛṇinyai²)
ऋणिन्योः (ṛṇinyoḥ) ऋणिनीनाम् (ṛṇinīnām)
locative ऋणिन्याम् (ṛṇinyām) ऋणिन्योः (ṛṇinyoḥ) ऋणिनीषु (ṛṇinīṣu)
vocative ऋणिनि (ṛṇini) ऋणिन्यौ (ṛṇinyau)
ऋणिनी¹ (ṛṇinī¹)
ऋणिन्यः (ṛṇinyaḥ)
ऋणिनीः¹ (ṛṇinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas