ऋणिन्

Sanskrit

Alternative scripts

Etymology

From ऋण (ṛṇa, obligation, duty, debt) +‎ -इन् (-in).

Pronunciation

Adjective

ऋणिन् • (ṛṇin) stem

  1. indebted
    Antonym: अर्णिन् (arṇin)

Declension

Masculine in-stem declension of ऋणिन्
singular dual plural
nominative ऋणी (ṛṇī) ऋणिनौ (ṛṇinau)
ऋणिना¹ (ṛṇinā¹)
ऋणिनः (ṛṇinaḥ)
accusative ऋणिनम् (ṛṇinam) ऋणिनौ (ṛṇinau)
ऋणिना¹ (ṛṇinā¹)
ऋणिनः (ṛṇinaḥ)
instrumental ऋणिना (ṛṇinā) ऋणिभ्याम् (ṛṇibhyām) ऋणिभिः (ṛṇibhiḥ)
dative ऋणिने (ṛṇine) ऋणिभ्याम् (ṛṇibhyām) ऋणिभ्यः (ṛṇibhyaḥ)
ablative ऋणिनः (ṛṇinaḥ) ऋणिभ्याम् (ṛṇibhyām) ऋणिभ्यः (ṛṇibhyaḥ)
genitive ऋणिनः (ṛṇinaḥ) ऋणिनोः (ṛṇinoḥ) ऋणिनाम् (ṛṇinām)
locative ऋणिनि (ṛṇini) ऋणिनोः (ṛṇinoḥ) ऋणिषु (ṛṇiṣu)
vocative ऋणिन् (ṛṇin) ऋणिनौ (ṛṇinau)
ऋणिना¹ (ṛṇinā¹)
ऋणिनः (ṛṇinaḥ)
  • ¹Vedic
Feminine ī-stem declension of ऋणिनी
singular dual plural
nominative ऋणिनी (ṛṇinī) ऋणिन्यौ (ṛṇinyau)
ऋणिनी¹ (ṛṇinī¹)
ऋणिन्यः (ṛṇinyaḥ)
ऋणिनीः¹ (ṛṇinīḥ¹)
accusative ऋणिनीम् (ṛṇinīm) ऋणिन्यौ (ṛṇinyau)
ऋणिनी¹ (ṛṇinī¹)
ऋणिनीः (ṛṇinīḥ)
instrumental ऋणिन्या (ṛṇinyā) ऋणिनीभ्याम् (ṛṇinībhyām) ऋणिनीभिः (ṛṇinībhiḥ)
dative ऋणिन्यै (ṛṇinyai) ऋणिनीभ्याम् (ṛṇinībhyām) ऋणिनीभ्यः (ṛṇinībhyaḥ)
ablative ऋणिन्याः (ṛṇinyāḥ)
ऋणिन्यै² (ṛṇinyai²)
ऋणिनीभ्याम् (ṛṇinībhyām) ऋणिनीभ्यः (ṛṇinībhyaḥ)
genitive ऋणिन्याः (ṛṇinyāḥ)
ऋणिन्यै² (ṛṇinyai²)
ऋणिन्योः (ṛṇinyoḥ) ऋणिनीनाम् (ṛṇinīnām)
locative ऋणिन्याम् (ṛṇinyām) ऋणिन्योः (ṛṇinyoḥ) ऋणिनीषु (ṛṇinīṣu)
vocative ऋणिनि (ṛṇini) ऋणिन्यौ (ṛṇinyau)
ऋणिनी¹ (ṛṇinī¹)
ऋणिन्यः (ṛṇinyaḥ)
ऋणिनीः¹ (ṛṇinīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of ऋणिन्
singular dual plural
nominative ऋणि (ṛṇi) ऋणिनी (ṛṇinī) ऋणीनि (ṛṇīni)
accusative ऋणि (ṛṇi) ऋणिनी (ṛṇinī) ऋणीनि (ṛṇīni)
instrumental ऋणिना (ṛṇinā) ऋणिभ्याम् (ṛṇibhyām) ऋणिभिः (ṛṇibhiḥ)
dative ऋणिने (ṛṇine) ऋणिभ्याम् (ṛṇibhyām) ऋणिभ्यः (ṛṇibhyaḥ)
ablative ऋणिनः (ṛṇinaḥ) ऋणिभ्याम् (ṛṇibhyām) ऋणिभ्यः (ṛṇibhyaḥ)
genitive ऋणिनः (ṛṇinaḥ) ऋणिनोः (ṛṇinoḥ) ऋणिनाम् (ṛṇinām)
locative ऋणिनि (ṛṇini) ऋणिनोः (ṛṇinoḥ) ऋणिषु (ṛṇiṣu)
vocative ऋणि (ṛṇi)
ऋणिन् (ṛṇin)
ऋणिनी (ṛṇinī) ऋणीनि (ṛṇīni)

Noun

ऋणिन् • (ṛṇin) stemm (feminine ऋणिनी)

  1. debtor

Declension

Masculine in-stem declension of ऋणिन्
singular dual plural
nominative ऋणी (ṛṇī) ऋणिनौ (ṛṇinau)
ऋणिना¹ (ṛṇinā¹)
ऋणिनः (ṛṇinaḥ)
accusative ऋणिनम् (ṛṇinam) ऋणिनौ (ṛṇinau)
ऋणिना¹ (ṛṇinā¹)
ऋणिनः (ṛṇinaḥ)
instrumental ऋणिना (ṛṇinā) ऋणिभ्याम् (ṛṇibhyām) ऋणिभिः (ṛṇibhiḥ)
dative ऋणिने (ṛṇine) ऋणिभ्याम् (ṛṇibhyām) ऋणिभ्यः (ṛṇibhyaḥ)
ablative ऋणिनः (ṛṇinaḥ) ऋणिभ्याम् (ṛṇibhyām) ऋणिभ्यः (ṛṇibhyaḥ)
genitive ऋणिनः (ṛṇinaḥ) ऋणिनोः (ṛṇinoḥ) ऋणिनाम् (ṛṇinām)
locative ऋणिनि (ṛṇini) ऋणिनोः (ṛṇinoḥ) ऋणिषु (ṛṇiṣu)
vocative ऋणिन् (ṛṇin) ऋणिनौ (ṛṇinau)
ऋणिना¹ (ṛṇinā¹)
ऋणिनः (ṛṇinaḥ)
  • ¹Vedic

References