ऐषत्

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

ऐषत् • (áiṣat) third-singular indicative (type P, aorist, root इष्) (Vedic)

  1. aorist of इष् (iṣ, to wish, seek)

Usage notes

This thematic aorist only occurs in the Rigveda. Later, the iṣ-aorist ऐषीत् (áiṣīt) is used.

Conjugation

Aorist: ऐषत् (aíṣat), ऐषत (aíṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऐषत्
aíṣat
ऐषताम्
aíṣatām
ऐषन्
aíṣan
ऐषत
aíṣata
ऐषेताम्
aíṣetām
ऐषन्त
aíṣanta
Second ऐषः
aíṣaḥ
ऐषतम्
aíṣatam
ऐषत
aíṣata
ऐषथाः
aíṣathāḥ
ऐषेथाम्
aíṣethām
ऐषध्वम्
aíṣadhvam
First ऐषम्
aíṣam
ऐषाव
aíṣāva
ऐषाम
aíṣāma
ऐषे
aíṣe
ऐषावहि
aíṣāvahi
ऐषामहि
aíṣāmahi
Injunctive
Third इषत्
iṣát
इषताम्
iṣátām
इषन्
iṣán
इषत
iṣáta
इषेताम्
iṣétām
इषन्त
iṣánta
Second इषः
iṣáḥ
इषतम्
iṣátam
इषत
iṣáta
इषथाः
iṣáthāḥ
इषेथाम्
iṣéthām
इषध्वम्
iṣádhvam
First इषम्
iṣám
इषाव
iṣā́va
इषाम
iṣā́ma
इषे
iṣé
इषावहि
iṣā́vahi
इषामहि
iṣā́mahi
Subjunctive
Third इषात् / इषाति
iṣā́t / iṣā́ti
इषातः
iṣā́taḥ
इषान्
iṣā́n
इषाते / इषातै
iṣā́te / iṣā́tai
इषैते
iṣaíte
इषन्त
iṣánta
Second इषाः / इषासि
iṣā́ḥ / iṣā́si
इषाथः
iṣā́thaḥ
इषाथ
iṣā́tha
इषासे / इषासै
iṣā́se / iṣā́sai
इषैथे
iṣaíthe
इषाध्वे / इषाध्वै
iṣā́dhve / iṣā́dhvai
First इषाणि
iṣā́ṇi
इषाव
iṣā́va
इषाम
iṣā́ma
इषै
iṣaí
इषावहै
iṣā́vahai
इषामहे / इषामहै
iṣā́mahe / iṣā́mahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.

References