ओष्ठ्य

Hindi

Etymology

Borrowed from Sanskrit ओष्ठ्य (oṣṭhya).

Pronunciation

  • (Delhi) IPA(key): /oːʂ.ʈʰjə/, [oːʂ.ʈʰjɐ]

Adjective

ओष्ठ्य • (oṣṭhya) (indeclinable)

  1. (phonetics) labial, osthya
    ओष्ठ्य व्यंजनoṣṭhya vyañjanlabial consonant

Sanskrit

Alternative scripts

Etymology

Derived from ओष्ठ (óṣṭha, lip).

Pronunciation

Adjective

ओष्ठ्य • (oṣṭhya) stem

  1. being at or belonging to the lips
  2. (phonetics) labial (used to describe the place of articulation of the letters (pa), (pha), (ba), (bha), (ma), (va))
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Inflection

Masculine a-stem declension of ओष्ठ्य
singular dual plural
nominative ओष्ठ्यः (oṣṭhyaḥ) ओष्ठ्यौ (oṣṭhyau)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्याः (oṣṭhyāḥ)
ओष्ठ्यासः¹ (oṣṭhyāsaḥ¹)
accusative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्यौ (oṣṭhyau)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्यान् (oṣṭhyān)
instrumental ओष्ठ्येन (oṣṭhyena) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्यैः (oṣṭhyaiḥ)
ओष्ठ्येभिः¹ (oṣṭhyebhiḥ¹)
dative ओष्ठ्याय (oṣṭhyāya) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
ablative ओष्ठ्यात् (oṣṭhyāt) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
genitive ओष्ठ्यस्य (oṣṭhyasya) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
locative ओष्ठ्ये (oṣṭhye) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्येषु (oṣṭhyeṣu)
vocative ओष्ठ्य (oṣṭhya) ओष्ठ्यौ (oṣṭhyau)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्याः (oṣṭhyāḥ)
ओष्ठ्यासः¹ (oṣṭhyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of ओष्ठ्या
singular dual plural
nominative ओष्ठ्या (oṣṭhyā) ओष्ठ्ये (oṣṭhye) ओष्ठ्याः (oṣṭhyāḥ)
accusative ओष्ठ्याम् (oṣṭhyām) ओष्ठ्ये (oṣṭhye) ओष्ठ्याः (oṣṭhyāḥ)
instrumental ओष्ठ्यया (oṣṭhyayā)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्याभिः (oṣṭhyābhiḥ)
dative ओष्ठ्यायै (oṣṭhyāyai) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्याभ्यः (oṣṭhyābhyaḥ)
ablative ओष्ठ्यायाः (oṣṭhyāyāḥ)
ओष्ठ्यायै² (oṣṭhyāyai²)
ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्याभ्यः (oṣṭhyābhyaḥ)
genitive ओष्ठ्यायाः (oṣṭhyāyāḥ)
ओष्ठ्यायै² (oṣṭhyāyai²)
ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
locative ओष्ठ्यायाम् (oṣṭhyāyām) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यासु (oṣṭhyāsu)
vocative ओष्ठ्ये (oṣṭhye) ओष्ठ्ये (oṣṭhye) ओष्ठ्याः (oṣṭhyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओष्ठ्य
singular dual plural
nominative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्ये (oṣṭhye) ओष्ठ्यानि (oṣṭhyāni)
ओष्ठ्या¹ (oṣṭhyā¹)
accusative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्ये (oṣṭhye) ओष्ठ्यानि (oṣṭhyāni)
ओष्ठ्या¹ (oṣṭhyā¹)
instrumental ओष्ठ्येन (oṣṭhyena) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्यैः (oṣṭhyaiḥ)
ओष्ठ्येभिः¹ (oṣṭhyebhiḥ¹)
dative ओष्ठ्याय (oṣṭhyāya) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
ablative ओष्ठ्यात् (oṣṭhyāt) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
genitive ओष्ठ्यस्य (oṣṭhyasya) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
locative ओष्ठ्ये (oṣṭhye) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्येषु (oṣṭhyeṣu)
vocative ओष्ठ्य (oṣṭhya) ओष्ठ्ये (oṣṭhye) ओष्ठ्यानि (oṣṭhyāni)
ओष्ठ्या¹ (oṣṭhyā¹)
  • ¹Vedic

Noun

ओष्ठ्य • (oṣṭhya) stemm

  1. (linguistics, phonology) A labial sound or letter; (used to describe the letters (pa), (pha), (ba), (bha), (ma), (va))
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Inflection

Masculine a-stem declension of ओष्ठ्य
singular dual plural
nominative ओष्ठ्यः (oṣṭhyaḥ) ओष्ठ्यौ (oṣṭhyau)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्याः (oṣṭhyāḥ)
ओष्ठ्यासः¹ (oṣṭhyāsaḥ¹)
accusative ओष्ठ्यम् (oṣṭhyam) ओष्ठ्यौ (oṣṭhyau)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्यान् (oṣṭhyān)
instrumental ओष्ठ्येन (oṣṭhyena) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्यैः (oṣṭhyaiḥ)
ओष्ठ्येभिः¹ (oṣṭhyebhiḥ¹)
dative ओष्ठ्याय (oṣṭhyāya) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
ablative ओष्ठ्यात् (oṣṭhyāt) ओष्ठ्याभ्याम् (oṣṭhyābhyām) ओष्ठ्येभ्यः (oṣṭhyebhyaḥ)
genitive ओष्ठ्यस्य (oṣṭhyasya) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्यानाम् (oṣṭhyānām)
locative ओष्ठ्ये (oṣṭhye) ओष्ठ्ययोः (oṣṭhyayoḥ) ओष्ठ्येषु (oṣṭhyeṣu)
vocative ओष्ठ्य (oṣṭhya) ओष्ठ्यौ (oṣṭhyau)
ओष्ठ्या¹ (oṣṭhyā¹)
ओष्ठ्याः (oṣṭhyāḥ)
ओष्ठ्यासः¹ (oṣṭhyāsaḥ¹)
  • ¹Vedic

Hyponyms

Descendants

  • English: osthya
  • Hindi: ओष्ठ्य (oṣṭhya) (learned)

References