मूर्धन्य

Hindi

Etymology

Borrowed from Sanskrit मूर्धन्य (mūrdhanya, literally pertaining to the head).

Pronunciation

  • (Delhi) IPA(key): /muːɾ.d̪ʱən.jᵊ/, [muːɾ.d̪ʱɐ̃ɲ.jᵊ]

Adjective

मूर्धन्य • (mūrdhanya) (indeclinable)

  1. chief, leading, foremost
    Synonym: मुख्य (mukhya)
  2. (phonetics) retroflex

References

Sanskrit

Alternative scripts

Etymology

Derived from मूर्धन् (mūrdhan).

Pronunciation

Noun

मूर्धन्य • (mūrdhanya)

  1. retroflex place of articulation
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Declension

Masculine a-stem declension of मूर्धन्य
singular dual plural
nominative मूर्धन्यः (mūrdhanyaḥ) मूर्धन्यौ (mūrdhanyau)
मूर्धन्या¹ (mūrdhanyā¹)
मूर्धन्याः (mūrdhanyāḥ)
मूर्धन्यासः¹ (mūrdhanyāsaḥ¹)
accusative मूर्धन्यम् (mūrdhanyam) मूर्धन्यौ (mūrdhanyau)
मूर्धन्या¹ (mūrdhanyā¹)
मूर्धन्यान् (mūrdhanyān)
instrumental मूर्धन्येन (mūrdhanyena) मूर्धन्याभ्याम् (mūrdhanyābhyām) मूर्धन्यैः (mūrdhanyaiḥ)
मूर्धन्येभिः¹ (mūrdhanyebhiḥ¹)
dative मूर्धन्याय (mūrdhanyāya) मूर्धन्याभ्याम् (mūrdhanyābhyām) मूर्धन्येभ्यः (mūrdhanyebhyaḥ)
ablative मूर्धन्यात् (mūrdhanyāt) मूर्धन्याभ्याम् (mūrdhanyābhyām) मूर्धन्येभ्यः (mūrdhanyebhyaḥ)
genitive मूर्धन्यस्य (mūrdhanyasya) मूर्धन्ययोः (mūrdhanyayoḥ) मूर्धन्यानाम् (mūrdhanyānām)
locative मूर्धन्ये (mūrdhanye) मूर्धन्ययोः (mūrdhanyayoḥ) मूर्धन्येषु (mūrdhanyeṣu)
vocative मूर्धन्य (mūrdhanya) मूर्धन्यौ (mūrdhanyau)
मूर्धन्या¹ (mūrdhanyā¹)
मूर्धन्याः (mūrdhanyāḥ)
मूर्धन्यासः¹ (mūrdhanyāsaḥ¹)
  • ¹Vedic