कश्यपमेरु

Sanskrit

Alternative scripts

Etymology

From कश्यप (kaśyapa) +‎ मेरु (meru), which is the ancient name of Kashmir, according to the rājataraṃgiṇī. Compare कश्यपमीर (kaśyapamīra), which is from कश्यप (kaśyapa) +‎ मीर (mīra).

Pronunciation

Proper noun

कश्यपमेरु • (kaśyapameru) stemm

  1. Kashmir

Declension

Masculine u-stem declension of कश्यपमेरु
singular dual plural
nominative कश्यपमेरुः (kaśyapameruḥ) कश्यपमेरू (kaśyapamerū) कश्यपमेरवः (kaśyapameravaḥ)
accusative कश्यपमेरुम् (kaśyapamerum) कश्यपमेरू (kaśyapamerū) कश्यपमेरून् (kaśyapamerūn)
instrumental कश्यपमेरुणा (kaśyapameruṇā)
कश्यपमेर्वा¹ (kaśyapamervā¹)
कश्यपमेरुभ्याम् (kaśyapamerubhyām) कश्यपमेरुभिः (kaśyapamerubhiḥ)
dative कश्यपमेरवे (kaśyapamerave)
कश्यपमेर्वे¹ (kaśyapamerve¹)
कश्यपमेरुभ्याम् (kaśyapamerubhyām) कश्यपमेरुभ्यः (kaśyapamerubhyaḥ)
ablative कश्यपमेरोः (kaśyapameroḥ)
कश्यपमेर्वः¹ (kaśyapamervaḥ¹)
कश्यपमेरुभ्याम् (kaśyapamerubhyām) कश्यपमेरुभ्यः (kaśyapamerubhyaḥ)
genitive कश्यपमेरोः (kaśyapameroḥ)
कश्यपमेर्वः¹ (kaśyapamervaḥ¹)
कश्यपमेर्वोः (kaśyapamervoḥ) कश्यपमेरूणाम् (kaśyapamerūṇām)
locative कश्यपमेरौ (kaśyapamerau) कश्यपमेर्वोः (kaśyapamervoḥ) कश्यपमेरुषु (kaśyapameruṣu)
vocative कश्यपमेरो (kaśyapamero) कश्यपमेरू (kaśyapamerū) कश्यपमेरवः (kaśyapameravaḥ)
  • ¹Vedic