काचमय

Sanskrit

Alternative scripts

Etymology

From काच (kāca) +‎ -मय (-maya).

Pronunciation

Adjective

काचमय • (kācamaya) stem

  1. glassy, made of glass
    Synonym: काचर (kācara)
    • Narasiṁha Purāṇa 31.92:
      त्वां मोक्षबीजं शरणं प्रपन्नः शक्नोमि भोक्तुं न बहिः सुखानि ।
      रत्नाकरे देव सति स्वनाथे विभूषणं काचमयं न युक्तम् ॥
      tvāṃ mokṣabījaṃ śaraṇaṃ prapannaḥ śaknomi bhoktuṃ na bahiḥ sukhāni.
      ratnākare deva sati svanāthe vibhūṣaṇaṃ kācamayaṃ na yuktam.
      On having reached you, the refuge, the seed of liberation, I am no longer able to enjoy outer pleasures.
      O Lord, when there is the sea, full of jewels, there is no use of an ornament made of glass.

Declension

Masculine a-stem declension of काचमय
singular dual plural
nominative काचमयः (kācamayaḥ) काचमयौ (kācamayau)
काचमया¹ (kācamayā¹)
काचमयाः (kācamayāḥ)
काचमयासः¹ (kācamayāsaḥ¹)
accusative काचमयम् (kācamayam) काचमयौ (kācamayau)
काचमया¹ (kācamayā¹)
काचमयान् (kācamayān)
instrumental काचमयेन (kācamayena) काचमयाभ्याम् (kācamayābhyām) काचमयैः (kācamayaiḥ)
काचमयेभिः¹ (kācamayebhiḥ¹)
dative काचमयाय (kācamayāya) काचमयाभ्याम् (kācamayābhyām) काचमयेभ्यः (kācamayebhyaḥ)
ablative काचमयात् (kācamayāt) काचमयाभ्याम् (kācamayābhyām) काचमयेभ्यः (kācamayebhyaḥ)
genitive काचमयस्य (kācamayasya) काचमययोः (kācamayayoḥ) काचमयानाम् (kācamayānām)
locative काचमये (kācamaye) काचमययोः (kācamayayoḥ) काचमयेषु (kācamayeṣu)
vocative काचमय (kācamaya) काचमयौ (kācamayau)
काचमया¹ (kācamayā¹)
काचमयाः (kācamayāḥ)
काचमयासः¹ (kācamayāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of काचमयी
singular dual plural
nominative काचमयी (kācamayī) काचमय्यौ (kācamayyau)
काचमयी¹ (kācamayī¹)
काचमय्यः (kācamayyaḥ)
काचमयीः¹ (kācamayīḥ¹)
accusative काचमयीम् (kācamayīm) काचमय्यौ (kācamayyau)
काचमयी¹ (kācamayī¹)
काचमयीः (kācamayīḥ)
instrumental काचमय्या (kācamayyā) काचमयीभ्याम् (kācamayībhyām) काचमयीभिः (kācamayībhiḥ)
dative काचमय्यै (kācamayyai) काचमयीभ्याम् (kācamayībhyām) काचमयीभ्यः (kācamayībhyaḥ)
ablative काचमय्याः (kācamayyāḥ)
काचमय्यै² (kācamayyai²)
काचमयीभ्याम् (kācamayībhyām) काचमयीभ्यः (kācamayībhyaḥ)
genitive काचमय्याः (kācamayyāḥ)
काचमय्यै² (kācamayyai²)
काचमय्योः (kācamayyoḥ) काचमयीनाम् (kācamayīnām)
locative काचमय्याम् (kācamayyām) काचमय्योः (kācamayyoḥ) काचमयीषु (kācamayīṣu)
vocative काचमयि (kācamayi) काचमय्यौ (kācamayyau)
काचमयी¹ (kācamayī¹)
काचमय्यः (kācamayyaḥ)
काचमयीः¹ (kācamayīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काचमय
singular dual plural
nominative काचमयम् (kācamayam) काचमये (kācamaye) काचमयानि (kācamayāni)
काचमया¹ (kācamayā¹)
accusative काचमयम् (kācamayam) काचमये (kācamaye) काचमयानि (kācamayāni)
काचमया¹ (kācamayā¹)
instrumental काचमयेन (kācamayena) काचमयाभ्याम् (kācamayābhyām) काचमयैः (kācamayaiḥ)
काचमयेभिः¹ (kācamayebhiḥ¹)
dative काचमयाय (kācamayāya) काचमयाभ्याम् (kācamayābhyām) काचमयेभ्यः (kācamayebhyaḥ)
ablative काचमयात् (kācamayāt) काचमयाभ्याम् (kācamayābhyām) काचमयेभ्यः (kācamayebhyaḥ)
genitive काचमयस्य (kācamayasya) काचमययोः (kācamayayoḥ) काचमयानाम् (kācamayānām)
locative काचमये (kācamaye) काचमययोः (kācamayayoḥ) काचमयेषु (kācamayeṣu)
vocative काचमय (kācamaya) काचमये (kācamaye) काचमयानि (kācamayāni)
काचमया¹ (kācamayā¹)
  • ¹Vedic