कान्तिहर

Sanskrit

Alternative scripts

Etymology

From कान्ति (kānti) +‎ हर (hara).

Pronunciation

Adjective

कान्तिहर • (kānti·hara)

  1. destroying beauty, making ugly
  2. dulling, dimming

Declension

Masculine a-stem declension of कान्तिहर
singular dual plural
nominative कान्तिहरः (kāntiharaḥ) कान्तिहरौ (kāntiharau)
कान्तिहरा¹ (kāntiharā¹)
कान्तिहराः (kāntiharāḥ)
कान्तिहरासः¹ (kāntiharāsaḥ¹)
accusative कान्तिहरम् (kāntiharam) कान्तिहरौ (kāntiharau)
कान्तिहरा¹ (kāntiharā¹)
कान्तिहरान् (kāntiharān)
instrumental कान्तिहरेण (kāntihareṇa) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहरैः (kāntiharaiḥ)
कान्तिहरेभिः¹ (kāntiharebhiḥ¹)
dative कान्तिहराय (kāntiharāya) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहरेभ्यः (kāntiharebhyaḥ)
ablative कान्तिहरात् (kāntiharāt) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहरेभ्यः (kāntiharebhyaḥ)
genitive कान्तिहरस्य (kāntiharasya) कान्तिहरयोः (kāntiharayoḥ) कान्तिहराणाम् (kāntiharāṇām)
locative कान्तिहरे (kāntihare) कान्तिहरयोः (kāntiharayoḥ) कान्तिहरेषु (kāntihareṣu)
vocative कान्तिहर (kāntihara) कान्तिहरौ (kāntiharau)
कान्तिहरा¹ (kāntiharā¹)
कान्तिहराः (kāntiharāḥ)
कान्तिहरासः¹ (kāntiharāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कान्तिहरा
singular dual plural
nominative कान्तिहरा (kāntiharā) कान्तिहरे (kāntihare) कान्तिहराः (kāntiharāḥ)
accusative कान्तिहराम् (kāntiharām) कान्तिहरे (kāntihare) कान्तिहराः (kāntiharāḥ)
instrumental कान्तिहरया (kāntiharayā)
कान्तिहरा¹ (kāntiharā¹)
कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहराभिः (kāntiharābhiḥ)
dative कान्तिहरायै (kāntiharāyai) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहराभ्यः (kāntiharābhyaḥ)
ablative कान्तिहरायाः (kāntiharāyāḥ)
कान्तिहरायै² (kāntiharāyai²)
कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहराभ्यः (kāntiharābhyaḥ)
genitive कान्तिहरायाः (kāntiharāyāḥ)
कान्तिहरायै² (kāntiharāyai²)
कान्तिहरयोः (kāntiharayoḥ) कान्तिहराणाम् (kāntiharāṇām)
locative कान्तिहरायाम् (kāntiharāyām) कान्तिहरयोः (kāntiharayoḥ) कान्तिहरासु (kāntiharāsu)
vocative कान्तिहरे (kāntihare) कान्तिहरे (kāntihare) कान्तिहराः (kāntiharāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्तिहर
singular dual plural
nominative कान्तिहरम् (kāntiharam) कान्तिहरे (kāntihare) कान्तिहराणि (kāntiharāṇi)
कान्तिहरा¹ (kāntiharā¹)
accusative कान्तिहरम् (kāntiharam) कान्तिहरे (kāntihare) कान्तिहराणि (kāntiharāṇi)
कान्तिहरा¹ (kāntiharā¹)
instrumental कान्तिहरेण (kāntihareṇa) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहरैः (kāntiharaiḥ)
कान्तिहरेभिः¹ (kāntiharebhiḥ¹)
dative कान्तिहराय (kāntiharāya) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहरेभ्यः (kāntiharebhyaḥ)
ablative कान्तिहरात् (kāntiharāt) कान्तिहराभ्याम् (kāntiharābhyām) कान्तिहरेभ्यः (kāntiharebhyaḥ)
genitive कान्तिहरस्य (kāntiharasya) कान्तिहरयोः (kāntiharayoḥ) कान्तिहराणाम् (kāntiharāṇām)
locative कान्तिहरे (kāntihare) कान्तिहरयोः (kāntiharayoḥ) कान्तिहरेषु (kāntihareṣu)
vocative कान्तिहर (kāntihara) कान्तिहरे (kāntihare) कान्तिहराणि (kāntiharāṇi)
कान्तिहरा¹ (kāntiharā¹)
  • ¹Vedic

References