काम्य

Hindi

Etymology

Learned borrowing from Sanskrit काम्य (kāmya).

Pronunciation

  • (Delhi) IPA(key): /kɑːm.jᵊ/, [kä̃ːm.jᵊ]

Adjective

काम्य • (kāmya) (indeclinable)

  1. desirable
  2. beautiful, lovely
  3. self-interested (action, observance)
  • काम्यता (kāmyatā, desirability)

References

Sanskrit

Etymology

From the root कम् (kam) +‎ -य (-ya).

Pronunciation

Adjective

काम्य • (kā́mya) stem (root कम्)

  1. desirable, beautiful, amiable, lovely, agreeable
  2. to one's liking, agreeable to one's wish
  3. optional (opposed to nitya or indispensable observance), performed through the desire of some object or personal advantage (as a religious ceremony ), done from desire of benefit or from interested motives

Declension

Masculine a-stem declension of काम्य
singular dual plural
nominative काम्यः (kā́myaḥ) काम्यौ (kā́myau)
काम्या¹ (kā́myā¹)
काम्याः (kā́myāḥ)
काम्यासः¹ (kā́myāsaḥ¹)
accusative काम्यम् (kā́myam) काम्यौ (kā́myau)
काम्या¹ (kā́myā¹)
काम्यान् (kā́myān)
instrumental काम्येन (kā́myena) काम्याभ्याम् (kā́myābhyām) काम्यैः (kā́myaiḥ)
काम्येभिः¹ (kā́myebhiḥ¹)
dative काम्याय (kā́myāya) काम्याभ्याम् (kā́myābhyām) काम्येभ्यः (kā́myebhyaḥ)
ablative काम्यात् (kā́myāt) काम्याभ्याम् (kā́myābhyām) काम्येभ्यः (kā́myebhyaḥ)
genitive काम्यस्य (kā́myasya) काम्ययोः (kā́myayoḥ) काम्यानाम् (kā́myānām)
locative काम्ये (kā́mye) काम्ययोः (kā́myayoḥ) काम्येषु (kā́myeṣu)
vocative काम्य (kā́mya) काम्यौ (kā́myau)
काम्या¹ (kā́myā¹)
काम्याः (kā́myāḥ)
काम्यासः¹ (kā́myāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of काम्या
singular dual plural
nominative काम्या (kā́myā) काम्ये (kā́mye) काम्याः (kā́myāḥ)
accusative काम्याम् (kā́myām) काम्ये (kā́mye) काम्याः (kā́myāḥ)
instrumental काम्यया (kā́myayā)
काम्या¹ (kā́myā¹)
काम्याभ्याम् (kā́myābhyām) काम्याभिः (kā́myābhiḥ)
dative काम्यायै (kā́myāyai) काम्याभ्याम् (kā́myābhyām) काम्याभ्यः (kā́myābhyaḥ)
ablative काम्यायाः (kā́myāyāḥ)
काम्यायै² (kā́myāyai²)
काम्याभ्याम् (kā́myābhyām) काम्याभ्यः (kā́myābhyaḥ)
genitive काम्यायाः (kā́myāyāḥ)
काम्यायै² (kā́myāyai²)
काम्ययोः (kā́myayoḥ) काम्यानाम् (kā́myānām)
locative काम्यायाम् (kā́myāyām) काम्ययोः (kā́myayoḥ) काम्यासु (kā́myāsu)
vocative काम्ये (kā́mye) काम्ये (kā́mye) काम्याः (kā́myāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of काम्य
singular dual plural
nominative काम्यम् (kā́myam) काम्ये (kā́mye) काम्यानि (kā́myāni)
काम्या¹ (kā́myā¹)
accusative काम्यम् (kā́myam) काम्ये (kā́mye) काम्यानि (kā́myāni)
काम्या¹ (kā́myā¹)
instrumental काम्येन (kā́myena) काम्याभ्याम् (kā́myābhyām) काम्यैः (kā́myaiḥ)
काम्येभिः¹ (kā́myebhiḥ¹)
dative काम्याय (kā́myāya) काम्याभ्याम् (kā́myābhyām) काम्येभ्यः (kā́myebhyaḥ)
ablative काम्यात् (kā́myāt) काम्याभ्याम् (kā́myābhyām) काम्येभ्यः (kā́myebhyaḥ)
genitive काम्यस्य (kā́myasya) काम्ययोः (kā́myayoḥ) काम्यानाम् (kā́myānām)
locative काम्ये (kā́mye) काम्ययोः (kā́myayoḥ) काम्येषु (kā́myeṣu)
vocative काम्य (kā́mya) काम्ये (kā́mye) काम्यानि (kā́myāni)
काम्या¹ (kā́myā¹)
  • ¹Vedic

Derived terms

  • काम्यता (kāmyatā)
  • काम्यत्व (kāmyatva)
  • प्रतिकाम्य (pratikāmya, being according to wish)
  • प्राकाम्य (prākāmya, wilfulness)
  • सर्वकाम्य (sarvakāmya, loved by all)

References

  • Monier Williams (1899) “काम्य”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 0273.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “काम्य”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016