काश

See also: कोश and केश

Hindi

Etymology

Borrowed from Classical Persian کاش (kāš).

Conjunction

काश • (kāś) (Urdu spelling کاش)

  1. if only
    काश मैं आज दुकान गया होता
    kāś ma͠i āj dukān gayā hotā
    If only I had gone to the store today.

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

    From the root काश् (kāś).

    Adjective

    काश • (kāśa) stem

    1. shining-brightly
    Declension
    Masculine a-stem declension of काश
    singular dual plural
    nominative काशः (kāśaḥ) काशौ (kāśau)
    काशा¹ (kāśā¹)
    काशाः (kāśāḥ)
    काशासः¹ (kāśāsaḥ¹)
    accusative काशम् (kāśam) काशौ (kāśau)
    काशा¹ (kāśā¹)
    काशान् (kāśān)
    instrumental काशेन (kāśena) काशाभ्याम् (kāśābhyām) काशैः (kāśaiḥ)
    काशेभिः¹ (kāśebhiḥ¹)
    dative काशाय (kāśāya) काशाभ्याम् (kāśābhyām) काशेभ्यः (kāśebhyaḥ)
    ablative काशात् (kāśāt) काशाभ्याम् (kāśābhyām) काशेभ्यः (kāśebhyaḥ)
    genitive काशस्य (kāśasya) काशयोः (kāśayoḥ) काशानाम् (kāśānām)
    locative काशे (kāśe) काशयोः (kāśayoḥ) काशेषु (kāśeṣu)
    vocative काश (kāśa) काशौ (kāśau)
    काशा¹ (kāśā¹)
    काशाः (kāśāḥ)
    काशासः¹ (kāśāsaḥ¹)
    • ¹Vedic
    Feminine ā-stem declension of काशा
    singular dual plural
    nominative काशा (kāśā) काशे (kāśe) काशाः (kāśāḥ)
    accusative काशाम् (kāśām) काशे (kāśe) काशाः (kāśāḥ)
    instrumental काशया (kāśayā)
    काशा¹ (kāśā¹)
    काशाभ्याम् (kāśābhyām) काशाभिः (kāśābhiḥ)
    dative काशायै (kāśāyai) काशाभ्याम् (kāśābhyām) काशाभ्यः (kāśābhyaḥ)
    ablative काशायाः (kāśāyāḥ)
    काशायै² (kāśāyai²)
    काशाभ्याम् (kāśābhyām) काशाभ्यः (kāśābhyaḥ)
    genitive काशायाः (kāśāyāḥ)
    काशायै² (kāśāyai²)
    काशयोः (kāśayoḥ) काशानाम् (kāśānām)
    locative काशायाम् (kāśāyām) काशयोः (kāśayoḥ) काशासु (kāśāsu)
    vocative काशे (kāśe) काशे (kāśe) काशाः (kāśāḥ)
    • ¹Vedic
    • ²Brāhmaṇas
    Feminine ī-stem declension of काशी
    singular dual plural
    nominative काशी (kāśī) काश्यौ (kāśyau)
    काशी¹ (kāśī¹)
    काश्यः (kāśyaḥ)
    काशीः¹ (kāśīḥ¹)
    accusative काशीम् (kāśīm) काश्यौ (kāśyau)
    काशी¹ (kāśī¹)
    काशीः (kāśīḥ)
    instrumental काश्या (kāśyā) काशीभ्याम् (kāśībhyām) काशीभिः (kāśībhiḥ)
    dative काश्यै (kāśyai) काशीभ्याम् (kāśībhyām) काशीभ्यः (kāśībhyaḥ)
    ablative काश्याः (kāśyāḥ)
    काश्यै² (kāśyai²)
    काशीभ्याम् (kāśībhyām) काशीभ्यः (kāśībhyaḥ)
    genitive काश्याः (kāśyāḥ)
    काश्यै² (kāśyai²)
    काश्योः (kāśyoḥ) काशीनाम् (kāśīnām)
    locative काश्याम् (kāśyām) काश्योः (kāśyoḥ) काशीषु (kāśīṣu)
    vocative काशि (kāśi) काश्यौ (kāśyau)
    काशी¹ (kāśī¹)
    काश्यः (kāśyaḥ)
    काशीः¹ (kāśīḥ¹)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of काश
    singular dual plural
    nominative काशम् (kāśam) काशे (kāśe) काशानि (kāśāni)
    काशा¹ (kāśā¹)
    accusative काशम् (kāśam) काशे (kāśe) काशानि (kāśāni)
    काशा¹ (kāśā¹)
    instrumental काशेन (kāśena) काशाभ्याम् (kāśābhyām) काशैः (kāśaiḥ)
    काशेभिः¹ (kāśebhiḥ¹)
    dative काशाय (kāśāya) काशाभ्याम् (kāśābhyām) काशेभ्यः (kāśebhyaḥ)
    ablative काशात् (kāśāt) काशाभ्याम् (kāśābhyām) काशेभ्यः (kāśebhyaḥ)
    genitive काशस्य (kāśasya) काशयोः (kāśayoḥ) काशानाम् (kāśānām)
    locative काशे (kāśe) काशयोः (kāśayoḥ) काशेषु (kāśeṣu)
    vocative काश (kāśa) काशे (kāśe) काशानि (kāśāni)
    काशा¹ (kāśā¹)
    • ¹Vedic

    Noun

    काश • (kāśa) stemm

    1. "the becoming visible", appearance
    2. name of a man
    Declension
    Masculine a-stem declension of काश
    singular dual plural
    nominative काशः (kāśaḥ) काशौ (kāśau)
    काशा¹ (kāśā¹)
    काशाः (kāśāḥ)
    काशासः¹ (kāśāsaḥ¹)
    accusative काशम् (kāśam) काशौ (kāśau)
    काशा¹ (kāśā¹)
    काशान् (kāśān)
    instrumental काशेन (kāśena) काशाभ्याम् (kāśābhyām) काशैः (kāśaiḥ)
    काशेभिः¹ (kāśebhiḥ¹)
    dative काशाय (kāśāya) काशाभ्याम् (kāśābhyām) काशेभ्यः (kāśebhyaḥ)
    ablative काशात् (kāśāt) काशाभ्याम् (kāśābhyām) काशेभ्यः (kāśebhyaḥ)
    genitive काशस्य (kāśasya) काशयोः (kāśayoḥ) काशानाम् (kāśānām)
    locative काशे (kāśe) काशयोः (kāśayoḥ) काशेषु (kāśeṣu)
    vocative काश (kāśa) काशौ (kāśau)
    काशा¹ (kāśā¹)
    काशाः (kāśāḥ)
    काशासः¹ (kāśāsaḥ¹)
    • ¹Vedic

    Etymology 2

    Of unclear origin. Comparisons to Etymology 1, as well as to Persian کاه (kâh, chaff, straw, hay), have been made. Others have considered the term as a Dravidian borrowing.

    Noun

    काश • (kāśa) stemm

    1. a species of grass, Saccharum spontaneum, used for mats, roofs, etc.
      1. also personified, together with the Kusha grass, as one of Yama's attendants
    Descendants
    • Old Javanese: kāśa
      • Balinese: ᬓᬲ (kasa)

    References

    • Monier Williams (1899) “काश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 280/2.
    • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 344-5