कुत्रत्य
Sanskrit
Alternative scripts
Alternative scripts
- কুত্ৰত্য (Assamese script)
- ᬓᬸᬢ᭄ᬭᬢ᭄ᬬ (Balinese script)
- কুত্রত্য (Bengali script)
- 𑰎𑰲𑰝𑰿𑰨𑰝𑰿𑰧 (Bhaiksuki script)
- 𑀓𑀼𑀢𑁆𑀭𑀢𑁆𑀬 (Brahmi script)
- ကုတြတျ (Burmese script)
- કુત્રત્ય (Gujarati script)
- ਕੁਤ੍ਰਤ੍ਯ (Gurmukhi script)
- 𑌕𑍁𑌤𑍍𑌰𑌤𑍍𑌯 (Grantha script)
- ꦏꦸꦠꦿꦠꦾ (Javanese script)
- 𑂍𑂳𑂞𑂹𑂩𑂞𑂹𑂨 (Kaithi script)
- ಕುತ್ರತ್ಯ (Kannada script)
- កុត្រត្យ (Khmer script)
- ກຸຕ຺ຣຕ຺ຍ (Lao script)
- കുത്രത്യ (Malayalam script)
- ᡬᡠᢠᡵᠠᢠᠶᠠ (Manchu script)
- 𑘎𑘳𑘝𑘿𑘨𑘝𑘿𑘧 (Modi script)
- ᢉᠤᢐᠷᠠᢐᠶᠠ (Mongolian script)
- 𑦮𑧔𑦽𑧠𑧈𑦽𑧠𑧇 (Nandinagari script)
- 𑐎𑐸𑐟𑑂𑐬𑐟𑑂𑐫 (Newa script)
- କୁତ୍ରତ୍ଯ (Odia script)
- ꢒꢸꢡ꣄ꢬꢡ꣄ꢫ (Saurashtra script)
- 𑆑𑆶𑆠𑇀𑆫𑆠𑇀𑆪 (Sharada script)
- 𑖎𑖲𑖝𑖿𑖨𑖝𑖿𑖧 (Siddham script)
- කුත්රත්ය (Sinhalese script)
- 𑩜𑩒𑩫 𑪙𑩼𑩫 𑪙𑩻 (Soyombo script)
- 𑚊𑚰𑚙𑚶𑚤𑚙𑚶𑚣 (Takri script)
- குத்ரத்ய (Tamil script)
- కుత్రత్య (Telugu script)
- กุตฺรตฺย (Thai script)
- ཀུ་ཏྲ་ཏྱ (Tibetan script)
- 𑒏𑒳𑒞𑓂𑒩𑒞𑓂𑒨 (Tirhuta script)
- 𑨋𑨃𑨙𑩇𑨫𑨙𑩇𑨪 (Zanabazar Square script)
Etymology
From कुत्र (kutra, “where”, interrogative) + -त्य (-tya).
Pronunciation
- (Vedic) IPA(key): /kut.ɾɐt.jɐ/
- (Classical Sanskrit) IPA(key): /kut̪.ɾɐt̪.jɐ/
Adjective
कुत्रत्य • (kutratya) stem
- of, belonging to, coming from or relating to where (interrogative)
- Synonym: क्वत्य (kvatya)
- Coordinate terms: तत्रत्य (tatratya), यत्रत्य (yatratya), अत्रत्य (atratya), इहत्य (ihatya)
- c. 700 CE – 900 CE, Bhāgavata Purāṇa 5.10.16:
- कस् त्वं निगूढश् चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः ।
कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः ॥- kas tvaṃ nigūḍhaś carasi dvijānāṃ bibharṣi sūtraṃ katamo ʼvadhūtaḥ.
kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ. - Who are you, pure and secret, roaming around; you wear the thread of the twice-borns, which monk are you?
Whose [disciple] are you; from where are you; for what purpose have you come here to us?
- kas tvaṃ nigūḍhaś carasi dvijānāṃ bibharṣi sūtraṃ katamo ʼvadhūtaḥ.
- कस् त्वं निगूढश् चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः ।
Declension
| singular | dual | plural | |
|---|---|---|---|
| nominative | कुत्रत्यः (kutratyaḥ) | कुत्रत्यौ (kutratyau) कुत्रत्या¹ (kutratyā¹) |
कुत्रत्याः (kutratyāḥ) कुत्रत्यासः¹ (kutratyāsaḥ¹) |
| accusative | कुत्रत्यम् (kutratyam) | कुत्रत्यौ (kutratyau) कुत्रत्या¹ (kutratyā¹) |
कुत्रत्यान् (kutratyān) |
| instrumental | कुत्रत्येन (kutratyena) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्यैः (kutratyaiḥ) कुत्रत्येभिः¹ (kutratyebhiḥ¹) |
| dative | कुत्रत्याय (kutratyāya) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्येभ्यः (kutratyebhyaḥ) |
| ablative | कुत्रत्यात् (kutratyāt) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्येभ्यः (kutratyebhyaḥ) |
| genitive | कुत्रत्यस्य (kutratyasya) | कुत्रत्ययोः (kutratyayoḥ) | कुत्रत्यानाम् (kutratyānām) |
| locative | कुत्रत्ये (kutratye) | कुत्रत्ययोः (kutratyayoḥ) | कुत्रत्येषु (kutratyeṣu) |
| vocative | कुत्रत्य (kutratya) | कुत्रत्यौ (kutratyau) कुत्रत्या¹ (kutratyā¹) |
कुत्रत्याः (kutratyāḥ) कुत्रत्यासः¹ (kutratyāsaḥ¹) |
- ¹Vedic
| singular | dual | plural | |
|---|---|---|---|
| nominative | कुत्रत्या (kutratyā) | कुत्रत्ये (kutratye) | कुत्रत्याः (kutratyāḥ) |
| accusative | कुत्रत्याम् (kutratyām) | कुत्रत्ये (kutratye) | कुत्रत्याः (kutratyāḥ) |
| instrumental | कुत्रत्यया (kutratyayā) कुत्रत्या¹ (kutratyā¹) |
कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्याभिः (kutratyābhiḥ) |
| dative | कुत्रत्यायै (kutratyāyai) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्याभ्यः (kutratyābhyaḥ) |
| ablative | कुत्रत्यायाः (kutratyāyāḥ) कुत्रत्यायै² (kutratyāyai²) |
कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्याभ्यः (kutratyābhyaḥ) |
| genitive | कुत्रत्यायाः (kutratyāyāḥ) कुत्रत्यायै² (kutratyāyai²) |
कुत्रत्ययोः (kutratyayoḥ) | कुत्रत्यानाम् (kutratyānām) |
| locative | कुत्रत्यायाम् (kutratyāyām) | कुत्रत्ययोः (kutratyayoḥ) | कुत्रत्यासु (kutratyāsu) |
| vocative | कुत्रत्ये (kutratye) | कुत्रत्ये (kutratye) | कुत्रत्याः (kutratyāḥ) |
- ¹Vedic
- ²Brāhmaṇas
| singular | dual | plural | |
|---|---|---|---|
| nominative | कुत्रत्यम् (kutratyam) | कुत्रत्ये (kutratye) | कुत्रत्यानि (kutratyāni) कुत्रत्या¹ (kutratyā¹) |
| accusative | कुत्रत्यम् (kutratyam) | कुत्रत्ये (kutratye) | कुत्रत्यानि (kutratyāni) कुत्रत्या¹ (kutratyā¹) |
| instrumental | कुत्रत्येन (kutratyena) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्यैः (kutratyaiḥ) कुत्रत्येभिः¹ (kutratyebhiḥ¹) |
| dative | कुत्रत्याय (kutratyāya) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्येभ्यः (kutratyebhyaḥ) |
| ablative | कुत्रत्यात् (kutratyāt) | कुत्रत्याभ्याम् (kutratyābhyām) | कुत्रत्येभ्यः (kutratyebhyaḥ) |
| genitive | कुत्रत्यस्य (kutratyasya) | कुत्रत्ययोः (kutratyayoḥ) | कुत्रत्यानाम् (kutratyānām) |
| locative | कुत्रत्ये (kutratye) | कुत्रत्ययोः (kutratyayoḥ) | कुत्रत्येषु (kutratyeṣu) |
| vocative | कुत्रत्य (kutratya) | कुत्रत्ये (kutratye) | कुत्रत्यानि (kutratyāni) कुत्रत्या¹ (kutratyā¹) |
- ¹Vedic
References
- Monier Williams (1899) “कुत्रत्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 290, column 2.
- Apte, Vaman Shivram (1890) “कुत्रत्य”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 581
- Hellwig, Oliver (2010–2025) “kutratya”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.