कुत्रत्य

Sanskrit

Alternative scripts

Etymology

From कुत्र (kutra, where, interrogative) +‎ -त्य (-tya).

Pronunciation

Adjective

कुत्रत्य • (kutratya) stem

  1. of, belonging to, coming from or relating to where (interrogative)
    Synonym: क्वत्य (kvatya)
    Coordinate terms: तत्रत्य (tatratya), यत्रत्य (yatratya), अत्रत्य (atratya), इहत्य (ihatya)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 5.10.16:
      कस् त्वं निगूढश् चरसि द्विजानां बिभर्षि सूत्रं कतमो ऽवधूतः ।
      कस्यासि कुत्रत्य इहापि कस्मात् क्षेमाय नश् चेद् असि नोत शुक्लः ॥
      kas tvaṃ nigūḍhaś carasi dvijānāṃ bibharṣi sūtraṃ katamo ʼvadhūtaḥ.
      kasyāsi kutratya ihāpi kasmāt kṣemāya naś ced asi nota śuklaḥ.
      Who are you, pure and secret, roaming around; you wear the thread of the twice-borns, which monk are you?
      Whose [disciple] are you; from where are you; for what purpose have you come here to us?

Declension

Masculine a-stem declension of कुत्रत्य
singular dual plural
nominative कुत्रत्यः (kutratyaḥ) कुत्रत्यौ (kutratyau)
कुत्रत्या¹ (kutratyā¹)
कुत्रत्याः (kutratyāḥ)
कुत्रत्यासः¹ (kutratyāsaḥ¹)
accusative कुत्रत्यम् (kutratyam) कुत्रत्यौ (kutratyau)
कुत्रत्या¹ (kutratyā¹)
कुत्रत्यान् (kutratyān)
instrumental कुत्रत्येन (kutratyena) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्यैः (kutratyaiḥ)
कुत्रत्येभिः¹ (kutratyebhiḥ¹)
dative कुत्रत्याय (kutratyāya) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्येभ्यः (kutratyebhyaḥ)
ablative कुत्रत्यात् (kutratyāt) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्येभ्यः (kutratyebhyaḥ)
genitive कुत्रत्यस्य (kutratyasya) कुत्रत्ययोः (kutratyayoḥ) कुत्रत्यानाम् (kutratyānām)
locative कुत्रत्ये (kutratye) कुत्रत्ययोः (kutratyayoḥ) कुत्रत्येषु (kutratyeṣu)
vocative कुत्रत्य (kutratya) कुत्रत्यौ (kutratyau)
कुत्रत्या¹ (kutratyā¹)
कुत्रत्याः (kutratyāḥ)
कुत्रत्यासः¹ (kutratyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of कुत्रत्या
singular dual plural
nominative कुत्रत्या (kutratyā) कुत्रत्ये (kutratye) कुत्रत्याः (kutratyāḥ)
accusative कुत्रत्याम् (kutratyām) कुत्रत्ये (kutratye) कुत्रत्याः (kutratyāḥ)
instrumental कुत्रत्यया (kutratyayā)
कुत्रत्या¹ (kutratyā¹)
कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्याभिः (kutratyābhiḥ)
dative कुत्रत्यायै (kutratyāyai) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्याभ्यः (kutratyābhyaḥ)
ablative कुत्रत्यायाः (kutratyāyāḥ)
कुत्रत्यायै² (kutratyāyai²)
कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्याभ्यः (kutratyābhyaḥ)
genitive कुत्रत्यायाः (kutratyāyāḥ)
कुत्रत्यायै² (kutratyāyai²)
कुत्रत्ययोः (kutratyayoḥ) कुत्रत्यानाम् (kutratyānām)
locative कुत्रत्यायाम् (kutratyāyām) कुत्रत्ययोः (kutratyayoḥ) कुत्रत्यासु (kutratyāsu)
vocative कुत्रत्ये (kutratye) कुत्रत्ये (kutratye) कुत्रत्याः (kutratyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कुत्रत्य
singular dual plural
nominative कुत्रत्यम् (kutratyam) कुत्रत्ये (kutratye) कुत्रत्यानि (kutratyāni)
कुत्रत्या¹ (kutratyā¹)
accusative कुत्रत्यम् (kutratyam) कुत्रत्ये (kutratye) कुत्रत्यानि (kutratyāni)
कुत्रत्या¹ (kutratyā¹)
instrumental कुत्रत्येन (kutratyena) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्यैः (kutratyaiḥ)
कुत्रत्येभिः¹ (kutratyebhiḥ¹)
dative कुत्रत्याय (kutratyāya) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्येभ्यः (kutratyebhyaḥ)
ablative कुत्रत्यात् (kutratyāt) कुत्रत्याभ्याम् (kutratyābhyām) कुत्रत्येभ्यः (kutratyebhyaḥ)
genitive कुत्रत्यस्य (kutratyasya) कुत्रत्ययोः (kutratyayoḥ) कुत्रत्यानाम् (kutratyānām)
locative कुत्रत्ये (kutratye) कुत्रत्ययोः (kutratyayoḥ) कुत्रत्येषु (kutratyeṣu)
vocative कुत्रत्य (kutratya) कुत्रत्ये (kutratye) कुत्रत्यानि (kutratyāni)
कुत्रत्या¹ (kutratyā¹)
  • ¹Vedic

References