यत्रत्य

Sanskrit

Alternative scripts

Etymology

From यत्र (yatra, where, relative) +‎ -त्य (-tya).

Pronunciation

Adjective

यत्रत्य • (yatratya) stem

  1. of, belonging to, coming from or relating to where (relative)
    Coordinate terms: तत्रत्य (tatratya), कुत्रत्य (kutratya), क्वत्य (kvatya), अत्रत्य (atratya), इहत्य (ihatya)

Declension

Masculine a-stem declension of यत्रत्य
singular dual plural
nominative यत्रत्यः (yatratyaḥ) यत्रत्यौ (yatratyau)
यत्रत्या¹ (yatratyā¹)
यत्रत्याः (yatratyāḥ)
यत्रत्यासः¹ (yatratyāsaḥ¹)
accusative यत्रत्यम् (yatratyam) यत्रत्यौ (yatratyau)
यत्रत्या¹ (yatratyā¹)
यत्रत्यान् (yatratyān)
instrumental यत्रत्येन (yatratyena) यत्रत्याभ्याम् (yatratyābhyām) यत्रत्यैः (yatratyaiḥ)
यत्रत्येभिः¹ (yatratyebhiḥ¹)
dative यत्रत्याय (yatratyāya) यत्रत्याभ्याम् (yatratyābhyām) यत्रत्येभ्यः (yatratyebhyaḥ)
ablative यत्रत्यात् (yatratyāt) यत्रत्याभ्याम् (yatratyābhyām) यत्रत्येभ्यः (yatratyebhyaḥ)
genitive यत्रत्यस्य (yatratyasya) यत्रत्ययोः (yatratyayoḥ) यत्रत्यानाम् (yatratyānām)
locative यत्रत्ये (yatratye) यत्रत्ययोः (yatratyayoḥ) यत्रत्येषु (yatratyeṣu)
vocative यत्रत्य (yatratya) यत्रत्यौ (yatratyau)
यत्रत्या¹ (yatratyā¹)
यत्रत्याः (yatratyāḥ)
यत्रत्यासः¹ (yatratyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of क्वत्या
singular dual plural
nominative क्वत्या (kvatyā) क्वत्ये (kvatye) क्वत्याः (kvatyāḥ)
accusative क्वत्याम् (kvatyām) क्वत्ये (kvatye) क्वत्याः (kvatyāḥ)
instrumental क्वत्यया (kvatyayā)
क्वत्या¹ (kvatyā¹)
क्वत्याभ्याम् (kvatyābhyām) क्वत्याभिः (kvatyābhiḥ)
dative क्वत्यायै (kvatyāyai) क्वत्याभ्याम् (kvatyābhyām) क्वत्याभ्यः (kvatyābhyaḥ)
ablative क्वत्यायाः (kvatyāyāḥ)
क्वत्यायै² (kvatyāyai²)
क्वत्याभ्याम् (kvatyābhyām) क्वत्याभ्यः (kvatyābhyaḥ)
genitive क्वत्यायाः (kvatyāyāḥ)
क्वत्यायै² (kvatyāyai²)
क्वत्ययोः (kvatyayoḥ) क्वत्यानाम् (kvatyānām)
locative क्वत्यायाम् (kvatyāyām) क्वत्ययोः (kvatyayoḥ) क्वत्यासु (kvatyāsu)
vocative क्वत्ये (kvatye) क्वत्ये (kvatye) क्वत्याः (kvatyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यत्रत्य
singular dual plural
nominative यत्रत्यम् (yatratyam) यत्रत्ये (yatratye) यत्रत्यानि (yatratyāni)
यत्रत्या¹ (yatratyā¹)
accusative यत्रत्यम् (yatratyam) यत्रत्ये (yatratye) यत्रत्यानि (yatratyāni)
यत्रत्या¹ (yatratyā¹)
instrumental यत्रत्येन (yatratyena) यत्रत्याभ्याम् (yatratyābhyām) यत्रत्यैः (yatratyaiḥ)
यत्रत्येभिः¹ (yatratyebhiḥ¹)
dative यत्रत्याय (yatratyāya) यत्रत्याभ्याम् (yatratyābhyām) यत्रत्येभ्यः (yatratyebhyaḥ)
ablative यत्रत्यात् (yatratyāt) यत्रत्याभ्याम् (yatratyābhyām) यत्रत्येभ्यः (yatratyebhyaḥ)
genitive यत्रत्यस्य (yatratyasya) यत्रत्ययोः (yatratyayoḥ) यत्रत्यानाम् (yatratyānām)
locative यत्रत्ये (yatratye) यत्रत्ययोः (yatratyayoḥ) यत्रत्येषु (yatratyeṣu)
vocative यत्रत्य (yatratya) यत्रत्ये (yatratye) यत्रत्यानि (yatratyāni)
यत्रत्या¹ (yatratyā¹)
  • ¹Vedic

References