अत्रत्य

Sanskrit

Alternative scripts

Etymology

From अत्र (atra, here) +‎ -त्य (-tya).

Pronunciation

Adjective

अत्रत्य • (atratya) stem

  1. of, belonging to, coming from or relating to here (this place)
    Synonym: इहत्य (ihatya)
    Coordinate terms: तत्रत्य (tatratya), यत्रत्य (yatratya), कुत्रत्य (kutratya), क्वत्य (kvatya)

Declension

Masculine a-stem declension of अत्रत्य
singular dual plural
nominative अत्रत्यः (atratyaḥ) अत्रत्यौ (atratyau)
अत्रत्या¹ (atratyā¹)
अत्रत्याः (atratyāḥ)
अत्रत्यासः¹ (atratyāsaḥ¹)
accusative अत्रत्यम् (atratyam) अत्रत्यौ (atratyau)
अत्रत्या¹ (atratyā¹)
अत्रत्यान् (atratyān)
instrumental अत्रत्येन (atratyena) अत्रत्याभ्याम् (atratyābhyām) अत्रत्यैः (atratyaiḥ)
अत्रत्येभिः¹ (atratyebhiḥ¹)
dative अत्रत्याय (atratyāya) अत्रत्याभ्याम् (atratyābhyām) अत्रत्येभ्यः (atratyebhyaḥ)
ablative अत्रत्यात् (atratyāt) अत्रत्याभ्याम् (atratyābhyām) अत्रत्येभ्यः (atratyebhyaḥ)
genitive अत्रत्यस्य (atratyasya) अत्रत्ययोः (atratyayoḥ) अत्रत्यानाम् (atratyānām)
locative अत्रत्ये (atratye) अत्रत्ययोः (atratyayoḥ) अत्रत्येषु (atratyeṣu)
vocative अत्रत्य (atratya) अत्रत्यौ (atratyau)
अत्रत्या¹ (atratyā¹)
अत्रत्याः (atratyāḥ)
अत्रत्यासः¹ (atratyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अत्रत्या
singular dual plural
nominative अत्रत्या (atratyā) अत्रत्ये (atratye) अत्रत्याः (atratyāḥ)
accusative अत्रत्याम् (atratyām) अत्रत्ये (atratye) अत्रत्याः (atratyāḥ)
instrumental अत्रत्यया (atratyayā)
अत्रत्या¹ (atratyā¹)
अत्रत्याभ्याम् (atratyābhyām) अत्रत्याभिः (atratyābhiḥ)
dative अत्रत्यायै (atratyāyai) अत्रत्याभ्याम् (atratyābhyām) अत्रत्याभ्यः (atratyābhyaḥ)
ablative अत्रत्यायाः (atratyāyāḥ)
अत्रत्यायै² (atratyāyai²)
अत्रत्याभ्याम् (atratyābhyām) अत्रत्याभ्यः (atratyābhyaḥ)
genitive अत्रत्यायाः (atratyāyāḥ)
अत्रत्यायै² (atratyāyai²)
अत्रत्ययोः (atratyayoḥ) अत्रत्यानाम् (atratyānām)
locative अत्रत्यायाम् (atratyāyām) अत्रत्ययोः (atratyayoḥ) अत्रत्यासु (atratyāsu)
vocative अत्रत्ये (atratye) अत्रत्ये (atratye) अत्रत्याः (atratyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अत्रत्य
singular dual plural
nominative अत्रत्यम् (atratyam) अत्रत्ये (atratye) अत्रत्यानि (atratyāni)
अत्रत्या¹ (atratyā¹)
accusative अत्रत्यम् (atratyam) अत्रत्ये (atratye) अत्रत्यानि (atratyāni)
अत्रत्या¹ (atratyā¹)
instrumental अत्रत्येन (atratyena) अत्रत्याभ्याम् (atratyābhyām) अत्रत्यैः (atratyaiḥ)
अत्रत्येभिः¹ (atratyebhiḥ¹)
dative अत्रत्याय (atratyāya) अत्रत्याभ्याम् (atratyābhyām) अत्रत्येभ्यः (atratyebhyaḥ)
ablative अत्रत्यात् (atratyāt) अत्रत्याभ्याम् (atratyābhyām) अत्रत्येभ्यः (atratyebhyaḥ)
genitive अत्रत्यस्य (atratyasya) अत्रत्ययोः (atratyayoḥ) अत्रत्यानाम् (atratyānām)
locative अत्रत्ये (atratye) अत्रत्ययोः (atratyayoḥ) अत्रत्येषु (atratyeṣu)
vocative अत्रत्य (atratya) अत्रत्ये (atratye) अत्रत्यानि (atratyāni)
अत्रत्या¹ (atratyā¹)
  • ¹Vedic

References