क्वाथ

Hindi

Etymology

Learned borrowing from Sanskrit क्वाथ (kvāthá). Doublet of काढ़ा (kāṛhā).

Pronunciation

  • (Delhi) IPA(key): /kʋɑːt̪ʰ/, [kwäːt̪ʰ]

Noun

क्वाथ • (kvāthm

  1. decoction of medicinal herbs
    Synonyms: काढ़ा (kāṛhā), जोशाँदा (jośā̃dā)
  2. pain, sorrow, distress
    Synonyms: दुःख (duḥkh), कष्ट (kaṣṭ), पीड़ा (pīṛā), शोक (śok)

Declension

Declension of क्वाथ (masc cons-stem)
singular plural
direct क्वाथ
kvāth
क्वाथ
kvāth
oblique क्वाथ
kvāth
क्वाथों
kvāthõ
vocative क्वाथ
kvāth
क्वाथो
kvātho

Further reading

Sanskrit

Alternative scripts

Etymology

    From the root क्वथ् (kvath, to boil; prepare by heat).

    Pronunciation

    Noun

    क्वाथ • (kvāthá) stemm

    1. boiling
    2. decoction of medicinal herbs
      1. the mixture of the materials for a decoction
    3. pain, sorrow, distress

    Declension

    Masculine a-stem declension of क्वाथ
    singular dual plural
    nominative क्वाथः (kvātháḥ) क्वाथौ (kvāthaú)
    क्वाथा¹ (kvāthā́¹)
    क्वाथाः (kvāthā́ḥ)
    क्वाथासः¹ (kvāthā́saḥ¹)
    accusative क्वाथम् (kvāthám) क्वाथौ (kvāthaú)
    क्वाथा¹ (kvāthā́¹)
    क्वाथान् (kvāthā́n)
    instrumental क्वाथेन (kvāthéna) क्वाथाभ्याम् (kvāthā́bhyām) क्वाथैः (kvāthaíḥ)
    क्वाथेभिः¹ (kvāthébhiḥ¹)
    dative क्वाथाय (kvāthā́ya) क्वाथाभ्याम् (kvāthā́bhyām) क्वाथेभ्यः (kvāthébhyaḥ)
    ablative क्वाथात् (kvāthā́t) क्वाथाभ्याम् (kvāthā́bhyām) क्वाथेभ्यः (kvāthébhyaḥ)
    genitive क्वाथस्य (kvāthásya) क्वाथयोः (kvātháyoḥ) क्वाथानाम् (kvāthā́nām)
    locative क्वाथे (kvāthé) क्वाथयोः (kvātháyoḥ) क्वाथेषु (kvāthéṣu)
    vocative क्वाथ (kvā́tha) क्वाथौ (kvā́thau)
    क्वाथा¹ (kvā́thā¹)
    क्वाथाः (kvā́thāḥ)
    क्वाथासः¹ (kvā́thāsaḥ¹)
    • ¹Vedic

    Derived terms

    • क्वाथक (kvāthaka)

    Descendants

    • Prakrit: 𑀓𑀸𑀠 (kāḍha) (see there for further descendants)

    Further reading